tatastRtIyapraharE yIzuruccairavadat ElI ElI lAmA zivaktanI arthAd "hE madIza madIza tvaM paryyatyAkSIH kutO hi mAM?"
मत्ती 27:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM gulgaltAm arthAt ziraskapAlanAmakasthAnamu pasthAya tE yIzavE pittamizritAmlarasaM pAtuM daduH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं गुल्गल्ताम् अर्थात् शिरस्कपालनामकस्थानमु पस्थाय ते यीशवे पित्तमिश्रिताम्लरसं पातुं ददुः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং গুল্গল্তাম্ অৰ্থাৎ শিৰস্কপালনামকস্থানমু পস্থায তে যীশৱে পিত্তমিশ্ৰিতাম্লৰসং পাতুং দদুঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং গুল্গল্তাম্ অর্থাৎ শিরস্কপালনামকস্থানমু পস্থায তে যীশৱে পিত্তমিশ্রিতাম্লরসং পাতুং দদুঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ဂုလ္ဂလ္တာမ် အရ္ထာတ် ၑိရသ္ကပါလနာမကသ္ထာနမု ပသ္ထာယ တေ ယီၑဝေ ပိတ္တမိၑြိတာမ္လရသံ ပါတုံ ဒဒုး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં ગુલ્ગલ્તામ્ અર્થાત્ શિરસ્કપાલનામકસ્થાનમુ પસ્થાય તે યીશવે પિત્તમિશ્રિતામ્લરસં પાતું દદુઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM gulgaltAm arthAt ziraskapAlanAmakasthAnamu pasthAya te yIzave pittamizritAmlarasaM pAtuM daduH, |
tatastRtIyapraharE yIzuruccairavadat ElI ElI lAmA zivaktanI arthAd "hE madIza madIza tvaM paryyatyAkSIH kutO hi mAM?"
aparanjca dvitIyayAmAt tRtIyayAmaparyyantaM ravEstEjasOntarhitatvAt sarvvadEzO'ndhakArENAvRtO