ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 27:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastE tasya vasanaM mOcayitvA kRSNalOhitavarNavasanaM paridhApayAmAsuH

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततस्ते तस्य वसनं मोचयित्वा कृष्णलोहितवर्णवसनं परिधापयामासुः

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তে তস্য ৱসনং মোচযিৎৱা কৃষ্ণলোহিতৱৰ্ণৱসনং পৰিধাপযামাসুঃ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তে তস্য ৱসনং মোচযিৎৱা কৃষ্ণলোহিতৱর্ণৱসনং পরিধাপযামাসুঃ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တေ တသျ ဝသနံ မောစယိတွာ ကၖၐ္ဏလောဟိတဝရ္ဏဝသနံ ပရိဓာပယာမာသုး

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તે તસ્ય વસનં મોચયિત્વા કૃષ્ણલોહિતવર્ણવસનં પરિધાપયામાસુઃ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataste tasya vasanaM mocayitvA kRSNalohitavarNavasanaM paridhApayAmAsuH

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 27:28
4 अन्तरसन्दर्भाः  

pazcAt tE taM dhUmalavarNavastraM paridhApya kaNTakamukuTaM racayitvA zirasi samArOpya


hErOd tasya sEnAgaNazca tamavajnjAya upahAsatvEna rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNOt|


tatO 'ham AtmanAviSTastEna dUtEna prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptazirObhi rdazazRggaizca viziSTaM sindUravarNaM pazumupaviSTA yOSidEkA mayA dRSTA|