ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 27:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tairIrSyayA sa samarpita iti sa jnjAtavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तैरीर्ष्यया स समर्पित इति स ज्ञातवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তৈৰীৰ্ষ্যযা স সমৰ্পিত ইতি স জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তৈরীর্ষ্যযা স সমর্পিত ইতি স জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဲရီရ္ၐျယာ သ သမရ္ပိတ ဣတိ သ ဇ္ဉာတဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તૈરીર્ષ્યયા સ સમર્પિત ઇતિ સ જ્ઞાતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tairIrSyayA sa samarpita iti sa jJAtavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 27:18
13 अन्तरसन्दर्भाः  

tataH pIlAtastatra militAn lOkAn apRcchat, ESa barabbA bandhI khrISTavikhyAtO yIzuzcaitayOH kaM mOcayiSyAmi? yuSmAkaM kimIpsitaM?


aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|


yataH pradhAnayAjakA IrSyAta Eva yIzuM samArpayanniti sa vivEda|


kintu yihUdIyalOkA jananivahaM vilOkya IrSyayA paripUrNAH santO viparItakathAkathanEnEzvaranindayA ca paulEnOktAM kathAM khaNPayituM cESTitavantaH|


anantaraM mahAyAjakaH sidUkinAM matagrAhiNastESAM sahacarAzca


tE pUrvvapuruSA IrSyayA paripUrNA misaradEzaM prESayituM yUSaphaM vyakrINan|


yUyaM kiM manyadhvE? zAstrasya vAkyaM kiM phalahInaM bhavEt? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prEma karOti?