anyacca tanmahakAlE'dhipatErEtAdRzI rAtirAsIt, prajA yaM kanjcana bandhinaM yAcantE, tamEva sa mOcayatIti|
मत्ती 27:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM barabbAnAmA kazcit khyAtabandhyAsIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं बरब्बानामा कश्चित् ख्यातबन्ध्यासीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং বৰব্বানামা কশ্চিৎ খ্যাতবন্ধ্যাসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং বরব্বানামা কশ্চিৎ খ্যাতবন্ধ্যাসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ဗရဗ္ဗာနာမာ ကၑ္စိတ် ချာတဗန္ဓျာသီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં બરબ્બાનામા કશ્ચિત્ ખ્યાતબન્ધ્યાસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM barabbAnAmA kazcit khyAtabandhyAsIt| |
anyacca tanmahakAlE'dhipatErEtAdRzI rAtirAsIt, prajA yaM kanjcana bandhinaM yAcantE, tamEva sa mOcayatIti|
tataH pIlAtastatra militAn lOkAn apRcchat, ESa barabbA bandhI khrISTavikhyAtO yIzuzcaitayOH kaM mOcayiSyAmi? yuSmAkaM kimIpsitaM?
yE ca pUrvvamupaplavamakArSurupaplavE vadhamapi kRtavantastESAM madhyE tadAnOM barabbAnAmaka EkO baddha AsIt|
rAjadrOhavadhayOraparAdhEna kArAsthaM yaM janaM tE yayAcirE taM mOcayitvA yIzuM tESAmicchAyAM samArpayat|
tadA tE sarvvE ruvantO vyAharan EnaM mAnuSaM nahi barabbAM mOcaya| kintu sa barabbA dasyurAsIt|
kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nAggIkRtya hatyAkAriNamEkaM svEbhyO dAtum ayAcadhvaM|
yE janA EtAdRzaM karmma kurvvanti taEva mRtiyOgyA Izvarasya vicAramIdRzaM jnjAtvApi ta EtAdRzaM karmma svayaM kurvvanti kEvalamiti nahi kintu tAdRzakarmmakAriSu lOkESvapi prIyantE|
aparanjca prEritESu khyAtakIrttI madagrE khrISTAzritau mama svajAtIyau sahabandinau ca yAvAndranIkayUniyau tau mama namaskAraM jnjApayadhvaM|