kintu yIzu rmaunIbhUya tasyau| tatO mahAyAjaka uktavAn, tvAm amarEzvaranAmnA zapayAmi, tvamIzvarasya putrO'bhiSiktO bhavasi navEti vada|
मत्ती 27:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu pradhAnayAjakaprAcInairabhiyuktEna tEna kimapi na pratyavAdi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु प्रधानयाजकप्राचीनैरभियुक्तेन तेन किमपि न प्रत्यवादि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু প্ৰধানযাজকপ্ৰাচীনৈৰভিযুক্তেন তেন কিমপি ন প্ৰত্যৱাদি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু প্রধানযাজকপ্রাচীনৈরভিযুক্তেন তেন কিমপি ন প্রত্যৱাদি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ပြဓာနယာဇကပြာစီနဲရဘိယုက္တေန တေန ကိမပိ န ပြတျဝါဒိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ પ્રધાનયાજકપ્રાચીનૈરભિયુક્તેન તેન કિમપિ ન પ્રત્યવાદિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu pradhAnayAjakaprAcInairabhiyuktena tena kimapi na pratyavAdi| |
kintu yIzu rmaunIbhUya tasyau| tatO mahAyAjaka uktavAn, tvAm amarEzvaranAmnA zapayAmi, tvamIzvarasya putrO'bhiSiktO bhavasi navEti vada|
tataH pIlAtEna sa uditaH, imE tvatpratikUlataH kati kati sAkSyaM dadati, tat tvaM na zRNOSi?
tathApi sa tESAmEkasyApi vacasa uttaraM nOditavAn; tEna sO'dhipati rmahAcitraM vidAmAsa|
tasmAt taM bahukathAH papraccha kintu sa tasya kasyApi vAkyasya pratyuttaraM nOvAca|
sa zAstrasyEtadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA mESazAvakaH| lOmacchEdakasAkSAcca mESazca nIravO yathA| Abadhya vadanaM svIyaM tathA sa samatiSThata|
ninditO 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAnO 'pi na bhartsitavAn kintu yathArthavicArayituH samIpE svaM samarpitavAn|