yIzunA tadavagatya tE samuditAH, yOSAmEnAM kutO duHkhinIM kurutha, sA mAM prati sAdhu karmmAkArSIt|
मत्ती 26:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script cEdidaM vyakrESyata, tarhi bhUrimUlyaM prApya daridrEbhyO vyatAriSyata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari चेदिदं व्यक्रेष्यत, तर्हि भूरिमूल्यं प्राप्य दरिद्रेभ्यो व्यतारिष्यत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script চেদিদং ৱ্যক্ৰেষ্যত, তৰ্হি ভূৰিমূল্যং প্ৰাপ্য দৰিদ্ৰেভ্যো ৱ্যতাৰিষ্যত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script চেদিদং ৱ্যক্রেষ্যত, তর্হি ভূরিমূল্যং প্রাপ্য দরিদ্রেভ্যো ৱ্যতারিষ্যত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script စေဒိဒံ ဝျကြေၐျတ, တရှိ ဘူရိမူလျံ ပြာပျ ဒရိဒြေဘျော ဝျတာရိၐျတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ચેદિદં વ્યક્રેષ્યત, તર્હિ ભૂરિમૂલ્યં પ્રાપ્ય દરિદ્રેભ્યો વ્યતારિષ્યત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script cedidaM vyakreSyata, tarhi bhUrimUlyaM prApya daridrebhyo vyatAriSyata| |
yIzunA tadavagatya tE samuditAH, yOSAmEnAM kutO duHkhinIM kurutha, sA mAM prati sAdhu karmmAkArSIt|
yadyEtat taila vyakrESyata tarhi mudrApAdazatatrayAdapyadhikaM tasya prAptamUlyaM daridralOkEbhyO dAtumazakSyata, kathAmEtAM kathayitvA tayA yOSitA sAkaM vAcAyuhyan|
tE zApagrastA vaMzAH saralamArgaM vihAya biyOraputrasya biliyamasya vipathEna vrajantO bhrAntA abhavan| sa biliyamO 'pyadharmmAt prApyE pAritOSikE'prIyata,