tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEcicca capETamAhatya babhASirE,
मत्ती 26:68 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE khrISTa tvAM kazcapETamAhatavAn? iti gaNayitvA vadAsmAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे ख्रीष्ट त्वां कश्चपेटमाहतवान्? इति गणयित्वा वदास्मान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে খ্ৰীষ্ট ৎৱাং কশ্চপেটমাহতৱান্? ইতি গণযিৎৱা ৱদাস্মান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে খ্রীষ্ট ৎৱাং কশ্চপেটমাহতৱান্? ইতি গণযিৎৱা ৱদাস্মান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ခြီၐ္ဋ တွာံ ကၑ္စပေဋမာဟတဝါန်? ဣတိ ဂဏယိတွာ ဝဒါသ္မာန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે ખ્રીષ્ટ ત્વાં કશ્ચપેટમાહતવાન્? ઇતિ ગણયિત્વા વદાસ્માન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he khrISTa tvAM kazcapeTamAhatavAn? iti gaNayitvA vadAsmAn| |
tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEcicca capETamAhatya babhASirE,
tataH kazcit kazcit tadvapuSi niSThIvaM nicikSEpa tathA tanmukhamAcchAdya capETEna hatvA gaditavAn gaNayitvA vada, anucarAzca capETaistamAjaghnuH