tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta ESa manuja IzvaraM nindati|
मत्ती 26:65 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA mahAyAjakO nijavasanaM chittvA jagAda, ESa IzvaraM ninditavAn, asmAkamaparasAkSyENa kiM prayOjanaM? pazyata, yUyamEvAsyAsyAd IzvaranindAM zrutavantaH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा महायाजको निजवसनं छित्त्वा जगाद, एष ईश्वरं निन्दितवान्, अस्माकमपरसाक्ष्येण किं प्रयोजनं? पश्यत, यूयमेवास्यास्याद् ईश्वरनिन्दां श्रुतवन्तः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা মহাযাজকো নিজৱসনং ছিত্ত্ৱা জগাদ, এষ ঈশ্ৱৰং নিন্দিতৱান্, অস্মাকমপৰসাক্ষ্যেণ কিং প্ৰযোজনং? পশ্যত, যূযমেৱাস্যাস্যাদ্ ঈশ্ৱৰনিন্দাং শ্ৰুতৱন্তঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা মহাযাজকো নিজৱসনং ছিত্ত্ৱা জগাদ, এষ ঈশ্ৱরং নিন্দিতৱান্, অস্মাকমপরসাক্ষ্যেণ কিং প্রযোজনং? পশ্যত, যূযমেৱাস্যাস্যাদ্ ঈশ্ৱরনিন্দাং শ্রুতৱন্তঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ မဟာယာဇကော နိဇဝသနံ ဆိတ္တွာ ဇဂါဒ, ဧၐ ဤၑွရံ နိန္ဒိတဝါန်, အသ္မာကမပရသာက္ၐျေဏ ကိံ ပြယောဇနံ? ပၑျတ, ယူယမေဝါသျာသျာဒ် ဤၑွရနိန္ဒာံ ၑြုတဝန္တး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા મહાયાજકો નિજવસનં છિત્ત્વા જગાદ, એષ ઈશ્વરં નિન્દિતવાન્, અસ્માકમપરસાક્ષ્યેણ કિં પ્રયોજનં? પશ્યત, યૂયમેવાસ્યાસ્યાદ્ ઈશ્વરનિન્દાં શ્રુતવન્તઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA mahAyAjako nijavasanaM chittvA jagAda, eSa IzvaraM ninditavAn, asmAkamaparasAkSyeNa kiM prayojanaM? pazyata, yUyamevAsyAsyAd IzvaranindAM zrutavantaH, |
tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta ESa manuja IzvaraM nindati|
tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, ESa jana IzvaraM nindati kOyaM? kEvalamIzvaraM vinA pApaM kSantuM kaH zaknOti?
yihUdIyAH pratyavadan prazastakarmmahEtO rna kintu tvaM mAnuSaH svamIzvaram uktvEzvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|
tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?
tadvArttAM zrutvA barNabbApaulau svIyavastrANi chitvA lOkAnAM madhyaM vEgEna pravizya prOccaiH kathitavantau,