zESE dvau mRSAsAkSiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIzvaramandiraM bhaMktvA dinatrayamadhyE tannirmmAtuM zaknOmi|
मत्ती 26:62 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA mahAyAjaka utthAya yIzum avAdIt| tvaM kimapi na prativadasi? tvAmadhi kimEtE sAkSyaM vadanti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा महायाजक उत्थाय यीशुम् अवादीत्। त्वं किमपि न प्रतिवदसि? त्वामधि किमेते साक्ष्यं वदन्ति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা মহাযাজক উত্থায যীশুম্ অৱাদীৎ| ৎৱং কিমপি ন প্ৰতিৱদসি? ৎৱামধি কিমেতে সাক্ষ্যং ৱদন্তি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা মহাযাজক উত্থায যীশুম্ অৱাদীৎ| ৎৱং কিমপি ন প্রতিৱদসি? ৎৱামধি কিমেতে সাক্ষ্যং ৱদন্তি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ မဟာယာဇက ဥတ္ထာယ ယီၑုမ် အဝါဒီတ်၊ တွံ ကိမပိ န ပြတိဝဒသိ? တွာမဓိ ကိမေတေ သာက္ၐျံ ဝဒန္တိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા મહાયાજક ઉત્થાય યીશુમ્ અવાદીત્| ત્વં કિમપિ ન પ્રતિવદસિ? ત્વામધિ કિમેતે સાક્ષ્યં વદન્તિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA mahAyAjaka utthAya yIzum avAdIt| tvaM kimapi na prativadasi? tvAmadhi kimete sAkSyaM vadanti? |
zESE dvau mRSAsAkSiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIzvaramandiraM bhaMktvA dinatrayamadhyE tannirmmAtuM zaknOmi|
kintu yIzu rmaunIbhUya tasyau| tatO mahAyAjaka uktavAn, tvAm amarEzvaranAmnA zapayAmi, tvamIzvarasya putrO'bhiSiktO bhavasi navEti vada|
atha mahAyAjakO madhyEsabham utthAya yIzuM vyAjahAra, EtE janAstvayi yat sAkSyamaduH tvamEtasya kimapyuttaraM kiM na dAsyasi?
tasmAt taM bahukathAH papraccha kintu sa tasya kasyApi vAkyasya pratyuttaraM nOvAca|