ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 26:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

EtatkathAkathanakAlE dvAdazaziSyANAmEkO yihUdAnAmakO mukhyayAjakalOkaprAcInaiH prahitAn asidhAriyaSTidhAriNO manujAn gRhItvA tatsamIpamupatasthau|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

एतत्कथाकथनकाले द्वादशशिष्याणामेको यिहूदानामको मुख्ययाजकलोकप्राचीनैः प्रहितान् असिधारियष्टिधारिणो मनुजान् गृहीत्वा तत्समीपमुपतस्थौ।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

এতৎকথাকথনকালে দ্ৱাদশশিষ্যাণামেকো যিহূদানামকো মুখ্যযাজকলোকপ্ৰাচীনৈঃ প্ৰহিতান্ অসিধাৰিযষ্টিধাৰিণো মনুজান্ গৃহীৎৱা তৎসমীপমুপতস্থৌ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

এতৎকথাকথনকালে দ্ৱাদশশিষ্যাণামেকো যিহূদানামকো মুখ্যযাজকলোকপ্রাচীনৈঃ প্রহিতান্ অসিধারিযষ্টিধারিণো মনুজান্ গৃহীৎৱা তৎসমীপমুপতস্থৌ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧတတ္ကထာကထနကာလေ ဒွါဒၑၑိၐျာဏာမေကော ယိဟူဒါနာမကော မုချယာဇကလောကပြာစီနဲး ပြဟိတာန် အသိဓာရိယၐ္ဋိဓာရိဏော မနုဇာန် ဂၖဟီတွာ တတ္သမီပမုပတသ္ထော်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એતત્કથાકથનકાલે દ્વાદશશિષ્યાણામેકો યિહૂદાનામકો મુખ્યયાજકલોકપ્રાચીનૈઃ પ્રહિતાન્ અસિધારિયષ્ટિધારિણો મનુજાન્ ગૃહીત્વા તત્સમીપમુપતસ્થૌ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

etatkathAkathanakAle dvAdazaziSyANAmeko yihUdAnAmako mukhyayAjakalokaprAcInaiH prahitAn asidhAriyaSTidhAriNo manujAn gRhItvA tatsamIpamupatasthau|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 26:47
8 अन्तरसन्दर्भाः  

tatO dvAdazaziSyANAm ISkariyOtIyayihUdAnAmaka EkaH ziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,


uttiSThata, vayaM yAmaH, yO mAM parakarESu masarpayiSyati, pazyata, sa samIpamAyAti|


asau parakarESvarpayitA pUrvvaM tAn itthaM sagkEtayAmAsa, yamahaM cumbiSyE, sO'sau manujaH,saEva yuSmAbhi rdhAryyatAM|


tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;


hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|