ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 26:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu zmazAnAt samutthAya yuSmAkamagrE'haM gAlIlaM gamiSyAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु श्मशानात् समुत्थाय युष्माकमग्रेऽहं गालीलं गमिष्यामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু শ্মশানাৎ সমুত্থায যুষ্মাকমগ্ৰেঽহং গালীলং গমিষ্যামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু শ্মশানাৎ সমুত্থায যুষ্মাকমগ্রেঽহং গালীলং গমিষ্যামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ၑ္မၑာနာတ် သမုတ္ထာယ ယုၐ္မာကမဂြေ'ဟံ ဂါလီလံ ဂမိၐျာမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ શ્મશાનાત્ સમુત્થાય યુષ્માકમગ્રેઽહં ગાલીલં ગમિષ્યામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu zmazAnAt samutthAya yuSmAkamagre'haM gAlIlaM gamiSyAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 26:32
13 अन्तरसन्दर्भाः  

anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|


tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|


pitarastaM prOvAca, bhavAMzcEt sarvvESAM vighnarUpO bhavati, tathApi mama na bhaviSyati|


yIzustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtRn gAlIlaM yAtuM vadata, tatra tE mAM drakSyanti|


kantu madutthAnE jAtE yuSmAkamagrE'haM gAlIlaM vrajiSyAmi|


kintu tEna yathOktaM tathA yuSmAkamagrE gAlIlaM yAsyatE tatra sa yuSmAn sAkSAt kariSyatE yUyaM gatvA tasya ziSyEbhyaH pitarAya ca vArttAmimAM kathayata|


tataH paraM panjcazatAdhikasaMkhyakEbhyO bhrAtRbhyO yugapad darzanaM dattavAn tESAM kEcit mahAnidrAM gatA bahutarAzcAdyApi varttantE|