anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|
मत्ती 26:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu zmazAnAt samutthAya yuSmAkamagrE'haM gAlIlaM gamiSyAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु श्मशानात् समुत्थाय युष्माकमग्रेऽहं गालीलं गमिष्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু শ্মশানাৎ সমুত্থায যুষ্মাকমগ্ৰেঽহং গালীলং গমিষ্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু শ্মশানাৎ সমুত্থায যুষ্মাকমগ্রেঽহং গালীলং গমিষ্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ၑ္မၑာနာတ် သမုတ္ထာယ ယုၐ္မာကမဂြေ'ဟံ ဂါလီလံ ဂမိၐျာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ શ્મશાનાત્ સમુત્થાય યુષ્માકમગ્રેઽહં ગાલીલં ગમિષ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu zmazAnAt samutthAya yuSmAkamagre'haM gAlIlaM gamiSyAmi| |
anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|
tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|
pitarastaM prOvAca, bhavAMzcEt sarvvESAM vighnarUpO bhavati, tathApi mama na bhaviSyati|
yIzustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtRn gAlIlaM yAtuM vadata, tatra tE mAM drakSyanti|
kintu tEna yathOktaM tathA yuSmAkamagrE gAlIlaM yAsyatE tatra sa yuSmAn sAkSAt kariSyatE yUyaM gatvA tasya ziSyEbhyaH pitarAya ca vArttAmimAM kathayata|
tataH paraM panjcazatAdhikasaMkhyakEbhyO bhrAtRbhyO yugapad darzanaM dattavAn tESAM kEcit mahAnidrAM gatA bahutarAzcAdyApi varttantE|