anantaraM tESu yirUzAlamnagarasya samIpavErttinO jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgatESu, yIzuH ziSyadvayaM prESayan jagAda,
मत्ती 26:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt tE gItamEkaM saMgIya jaitunAkhyagiriM gatavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ তে গীতমেকং সংগীয জৈতুনাখ্যগিৰিং গতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ তে গীতমেকং সংগীয জৈতুনাখ্যগিরিং গতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် တေ ဂီတမေကံ သံဂီယ ဇဲတုနာချဂိရိံ ဂတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ તે ગીતમેકં સંગીય જૈતુનાખ્યગિરિં ગતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt te gItamekaM saMgIya jaitunAkhyagiriM gatavantaH| |
anantaraM tESu yirUzAlamnagarasya samIpavErttinO jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgatESu, yIzuH ziSyadvayaM prESayan jagAda,
aparamahaM nUtnagOstanIrasaM na pAsyAmi, tAvat gOstanIphalarasaM punaH kadApi na pAsyAmi|
aparaM prabhuruvAca, hE zimOn pazya tita_unA dhAnyAnIva yuSmAn zaitAn cAlayitum aicchat,
atha sa tasmAdvahi rgatvA svAcArAnusArENa jaitunanAmAdriM jagAma ziSyAzca tatpazcAd yayuH|
ahaM pitari prEma karOmi tathA pitu rvidhivat karmmANi karOmIti yEna jagatO lOkA jAnanti tadartham uttiSThata vayaM sthAnAdasmAd gacchAma|