मत्ती 26:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM kiNvazUnyapUpaparvvaNaH prathamEhni ziSyA yIzum upagatya papracchuH bhavatkRtE kutra vayaM nistAramahabhOjyam AyOjayiSyAmaH? bhavataH kEcchA? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं किण्वशून्यपूपपर्व्वणः प्रथमेह्नि शिष्या यीशुम् उपगत्य पप्रच्छुः भवत्कृते कुत्र वयं निस्तारमहभोज्यम् आयोजयिष्यामः? भवतः केच्छा? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং কিণ্ৱশূন্যপূপপৰ্ৱ্ৱণঃ প্ৰথমেহ্নি শিষ্যা যীশুম্ উপগত্য পপ্ৰচ্ছুঃ ভৱৎকৃতে কুত্ৰ ৱযং নিস্তাৰমহভোজ্যম্ আযোজযিষ্যামঃ? ভৱতঃ কেচ্ছা? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং কিণ্ৱশূন্যপূপপর্ৱ্ৱণঃ প্রথমেহ্নি শিষ্যা যীশুম্ উপগত্য পপ্রচ্ছুঃ ভৱৎকৃতে কুত্র ৱযং নিস্তারমহভোজ্যম্ আযোজযিষ্যামঃ? ভৱতঃ কেচ্ছা? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ကိဏွၑူနျပူပပရွွဏး ပြထမေဟ္နိ ၑိၐျာ ယီၑုမ် ဥပဂတျ ပပြစ္ဆုး ဘဝတ္ကၖတေ ကုတြ ဝယံ နိသ္တာရမဟဘောဇျမ် အာယောဇယိၐျာမး? ဘဝတး ကေစ္ဆာ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં કિણ્વશૂન્યપૂપપર્વ્વણઃ પ્રથમેહ્નિ શિષ્યા યીશુમ્ ઉપગત્ય પપ્રચ્છુઃ ભવત્કૃતે કુત્ર વયં નિસ્તારમહભોજ્યમ્ આયોજયિષ્યામઃ? ભવતઃ કેચ્છા? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM kiNvazUnyapUpaparvvaNaH prathamehni ziSyA yIzum upagatya papracchuH bhavatkRte kutra vayaM nistAramahabhojyam AyojayiSyAmaH? bhavataH kecchA? |
tadA ziSyA yIzOstAdRzanidEzAnurUpakarmma vidhAya tatra nistAramahabhOjyamAsAdayAmAsuH|
tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|