ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 25:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatO kSudhitAya mahyamAhAraM nAdatta, pipAsitAya mahyaM pEyaM nAdatta,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतो क्षुधिताय मह्यमाहारं नादत्त, पिपासिताय मह्यं पेयं नादत्त,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতো ক্ষুধিতায মহ্যমাহাৰং নাদত্ত, পিপাসিতায মহ্যং পেযং নাদত্ত,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতো ক্ষুধিতায মহ্যমাহারং নাদত্ত, পিপাসিতায মহ্যং পেযং নাদত্ত,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတော က္ၐုဓိတာယ မဟျမာဟာရံ နာဒတ္တ, ပိပါသိတာယ မဟျံ ပေယံ နာဒတ္တ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતો ક્ષુધિતાય મહ્યમાહારં નાદત્ત, પિપાસિતાય મહ્યં પેયં નાદત્ત,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yato kSudhitAya mahyamAhAraM nAdatta, pipAsitAya mahyaM peyaM nAdatta,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 25:42
15 अन्तरसन्दर्भाः  

yaH kazcit mama svapakSIyO nahi sa vipakSIya AstE, yazca mayA sAkaM na saMgRhlAti, sa vikirati|


yatO bubhukSitAya mahyaM bhOjyam adatta, pipAsitAya pEyamadatta, vidEzinaM mAM svasthAnamanayata,


pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


vidEzinaM mAM svasthAnaM nAnayata, vasanahInaM mAM vasanaM na paryyadhApayata, pIPitaM kArAsthanjca mAM vIkSituM nAgacchata|


san catvAriMzadahOrAtrAn anAhArastiSThan kSudhitO babhUva|


yO janO mamAjnjA gRhItvA tA Acarati saEva mayi prIyatE; yO janazca mayi prIyatE saEva mama pituH priyapAtraM bhaviSyati, tathAhamapi tasmin prItvA tasmai svaM prakAzayiSyAmi|


yaH putraM sat karOti sa tasya prErakamapi sat karOti|


yadi kazcid yIzukhrISTE na prIyatE tarhi sa zApagrastO bhavEt prabhurAyAti|


tadAnIm IzvarAnabhijnjEbhyO 'smatprabhO ryIzukhrISTasya susaMvAdAgrAhakEbhyazca lOkEbhyO jAjvalyamAnEna vahninA samucitaM phalaM yIzunA dAsyatE;


IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?