kadA vA tvAM vidEzinaM vilOkya svasthAnamanayAma? kadA vA tvAM nagnaM vIkSya vasanaM paryyadhApayAma?
मत्ती 25:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kadA vA tvAM pIPitaM kArAsthanjca vIkSya tvadantikamagacchAma? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari कदा वा त्वां पीडितं कारास्थञ्च वीक्ष्य त्वदन्तिकमगच्छाम? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কদা ৱা ৎৱাং পীডিতং কাৰাস্থঞ্চ ৱীক্ষ্য ৎৱদন্তিকমগচ্ছাম? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কদা ৱা ৎৱাং পীডিতং কারাস্থঞ্চ ৱীক্ষ্য ৎৱদন্তিকমগচ্ছাম? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကဒါ ဝါ တွာံ ပီဍိတံ ကာရာသ္ထဉ္စ ဝီက္ၐျ တွဒန္တိကမဂစ္ဆာမ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કદા વા ત્વાં પીડિતં કારાસ્થઞ્ચ વીક્ષ્ય ત્વદન્તિકમગચ્છામ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kadA vA tvAM pIDitaM kArAsthaJca vIkSya tvadantikamagacchAma? |
kadA vA tvAM vidEzinaM vilOkya svasthAnamanayAma? kadA vA tvAM nagnaM vIkSya vasanaM paryyadhApayAma?
tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|