tadA dhArmmikAH prativadiSyanti, hE prabhO, kadA tvAM kSudhitaM vIkSya vayamabhOjayAma? vA pipAsitaM vIkSya apAyayAma?
मत्ती 25:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vastrahInaM mAM vasanaM paryyadhApayata, pIPItaM mAM draSTumAgacchata, kArAsthanjca mAM vIkSituma Agacchata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱস্ত্ৰহীনং মাং ৱসনং পৰ্য্যধাপযত, পীডীতং মাং দ্ৰষ্টুমাগচ্ছত, কাৰাস্থঞ্চ মাং ৱীক্ষিতুম আগচ্ছত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱস্ত্রহীনং মাং ৱসনং পর্য্যধাপযত, পীডীতং মাং দ্রষ্টুমাগচ্ছত, কারাস্থঞ্চ মাং ৱীক্ষিতুম আগচ্ছত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝသ္တြဟီနံ မာံ ဝသနံ ပရျျဓာပယတ, ပီဍီတံ မာံ ဒြၐ္ဋုမာဂစ္ဆတ, ကာရာသ္ထဉ္စ မာံ ဝီက္ၐိတုမ အာဂစ္ဆတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વસ્ત્રહીનં માં વસનં પર્ય્યધાપયત, પીડીતં માં દ્રષ્ટુમાગચ્છત, કારાસ્થઞ્ચ માં વીક્ષિતુમ આગચ્છત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vastrahInaM mAM vasanaM paryyadhApayata, pIDItaM mAM draSTumAgacchata, kArAsthaJca mAM vIkSituma Agacchata| |
tadA dhArmmikAH prativadiSyanti, hE prabhO, kadA tvAM kSudhitaM vIkSya vayamabhOjayAma? vA pipAsitaM vIkSya apAyayAma?
vidEzinaM mAM svasthAnaM nAnayata, vasanahInaM mAM vasanaM na paryyadhApayata, pIPitaM kArAsthanjca mAM vIkSituM nAgacchata|
tataH sOvAdIt yasya dvE vasanE vidyEtE sa vastrahInAyaikaM vitaratu kiMnjca yasya khAdyadravyaM vidyatE sOpi tathaiva karOtu|
anEna prakArENa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIzuH kathitavAn tat smarttuM daridralOkAnAmupakArArthaM zramaM karttunjca yuSmAkam ucitam EtatsarvvaM yuSmAnaham upadiSTavAn|
yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata, yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvA sAnandaM sarvvasvasyApaharaNam asahadhvanjca|
klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|