ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 25:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA tatsammukhE sarvvajAtIyA janA saMmEliSyanti| tatO mESapAlakO yathA chAgEbhyO'vIn pRthak karOti tathA sOpyEkasmAdanyam itthaM tAn pRthaka kRtvAvIn

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा तत्सम्मुखे सर्व्वजातीया जना संमेलिष्यन्ति। ततो मेषपालको यथा छागेभ्योऽवीन् पृथक् करोति तथा सोप्येकस्मादन्यम् इत्थं तान् पृथक कृत्वावीन्

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা তৎসম্মুখে সৰ্ৱ্ৱজাতীযা জনা সংমেলিষ্যন্তি| ততো মেষপালকো যথা ছাগেভ্যোঽৱীন্ পৃথক্ কৰোতি তথা সোপ্যেকস্মাদন্যম্ ইত্থং তান্ পৃথক কৃৎৱাৱীন্

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা তৎসম্মুখে সর্ৱ্ৱজাতীযা জনা সংমেলিষ্যন্তি| ততো মেষপালকো যথা ছাগেভ্যোঽৱীন্ পৃথক্ করোতি তথা সোপ্যেকস্মাদন্যম্ ইত্থং তান্ পৃথক কৃৎৱাৱীন্

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ တတ္သမ္မုခေ သရွွဇာတီယာ ဇနာ သံမေလိၐျန္တိ၊ တတော မေၐပါလကော ယထာ ဆာဂေဘျော'ဝီန် ပၖထက် ကရောတိ တထာ သောပျေကသ္မာဒနျမ် ဣတ္ထံ တာန် ပၖထက ကၖတွာဝီန္

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા તત્સમ્મુખે સર્વ્વજાતીયા જના સંમેલિષ્યન્તિ| તતો મેષપાલકો યથા છાગેભ્યોઽવીન્ પૃથક્ કરોતિ તથા સોપ્યેકસ્માદન્યમ્ ઇત્થં તાન્ પૃથક કૃત્વાવીન્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA tatsammukhe sarvvajAtIyA janA saMmeliSyanti| tato meSapAlako yathA chAgebhyo'vIn pRthak karoti tathA sopyekasmAdanyam itthaM tAn pRthaka kRtvAvIn

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 25:32
22 अन्तरसन्दर्भाः  

tathaiva jagataH zESE bhaviSyati, phalataH svargIyadUtA Agatya puNyavajjanAnAM madhyAt pApinaH pRthak kRtvA vahnikuNPE nikSEpsyanti,


atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|


tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|


ahamEva satyO mESapAlakaH, pitA mAM yathA jAnAti, ahanjca yathA pitaraM jAnAmi,


mama mESA mama zabdaM zRNvanti tAnahaM jAnAmi tE ca mama pazcAd gacchanti|


alabdhavyavasthAzAstrai ryaiH pApAni kRtAni vyavasthAzAstrAlabdhatvAnurUpastESAM vinAzO bhaviSyati; kintu labdhavyavasthAzAstrA yE pApAnyakurvvan vyavasthAnusArAdEva tESAM vicArO bhaviSyati|


yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|


ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|


yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|