tadA tasya prabhustamAhUya jagAda, rE duSTa dAsa, tvayA matsannidhau prArthitE mayA tava sarvvamRNaM tyaktaM;
मत्ती 25:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tasya prabhuH pratyavadat rE duSTAlasa dAsa, yatrAhaM na vapAmi, tatra chinadmi, yatra ca na kirAmi, tatrEva saMgRhlAmIti cEdajAnAstarhi अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তস্য প্ৰভুঃ প্ৰত্যৱদৎ ৰে দুষ্টালস দাস, যত্ৰাহং ন ৱপামি, তত্ৰ ছিনদ্মি, যত্ৰ চ ন কিৰামি, তত্ৰেৱ সংগৃহ্লামীতি চেদজানাস্তৰ্হি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তস্য প্রভুঃ প্রত্যৱদৎ রে দুষ্টালস দাস, যত্রাহং ন ৱপামি, তত্র ছিনদ্মি, যত্র চ ন কিরামি, তত্রেৱ সংগৃহ্লামীতি চেদজানাস্তর্হি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တသျ ပြဘုး ပြတျဝဒတ် ရေ ဒုၐ္ဋာလသ ဒါသ, ယတြာဟံ န ဝပါမိ, တတြ ဆိနဒ္မိ, ယတြ စ န ကိရာမိ, တတြေဝ သံဂၖဟ္လာမီတိ စေဒဇာနာသ္တရှိ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તસ્ય પ્રભુઃ પ્રત્યવદત્ રે દુષ્ટાલસ દાસ, યત્રાહં ન વપામિ, તત્ર છિનદ્મિ, યત્ર ચ ન કિરામિ, તત્રેવ સંગૃહ્લામીતિ ચેદજાનાસ્તર્હિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tasya prabhuH pratyavadat re duSTAlasa dAsa, yatrAhaM na vapAmi, tatra chinadmi, yatra ca na kirAmi, tatreva saMgRhlAmIti cedajAnAstarhi |
tadA tasya prabhustamAhUya jagAda, rE duSTa dAsa, tvayA matsannidhau prArthitE mayA tava sarvvamRNaM tyaktaM;
tatO bahavO lOkA nijavasanAni pathi prasArayitumArEbhirE, katipayA janAzca pAdapaparNAdikaM chitvA pathi vistArayAmAsuH|
anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn, hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM, tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE|
atOhaM sazagkaH san gatvA tava mudrA bhUmadhyE saMgOpya sthApitavAn, pazya, tava yat tadEva gRhANa|
vaNikSu mama vittArpaNaM tavOcitamAsIt, yEnAhamAgatya vRdvyA sAkaM mUlamudrAH prApsyam|