ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 25:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atOhaM sazagkaH san gatvA tava mudrA bhUmadhyE saMgOpya sthApitavAn, pazya, tava yat tadEva gRhANa|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতোহং সশঙ্কঃ সন্ গৎৱা তৱ মুদ্ৰা ভূমধ্যে সংগোপ্য স্থাপিতৱান্, পশ্য, তৱ যৎ তদেৱ গৃহাণ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতোহং সশঙ্কঃ সন্ গৎৱা তৱ মুদ্রা ভূমধ্যে সংগোপ্য স্থাপিতৱান্, পশ্য, তৱ যৎ তদেৱ গৃহাণ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတောဟံ သၑင်္ကး သန် ဂတွာ တဝ မုဒြာ ဘူမဓျေ သံဂေါပျ သ္ထာပိတဝါန်, ပၑျ, တဝ ယတ် တဒေဝ ဂၖဟာဏ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતોહં સશઙ્કઃ સન્ ગત્વા તવ મુદ્રા ભૂમધ્યે સંગોપ્ય સ્થાપિતવાન્, પશ્ય, તવ યત્ તદેવ ગૃહાણ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atohaM sazaGkaH san gatvA tava mudrA bhUmadhye saMgopya sthApitavAn, pazya, tava yat tadeva gRhANa|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 25:25
8 अन्तरसन्दर्भाः  

anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn, hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM, tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE|


tadA tasya prabhuH pratyavadat rE duSTAlasa dAsa, yatrAhaM na vapAmi, tatra chinadmi, yatra ca na kirAmi, tatrEva saMgRhlAmIti cEdajAnAstarhi


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|