anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn, hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM, tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE|
मत्ती 25:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atOhaM sazagkaH san gatvA tava mudrA bhUmadhyE saMgOpya sthApitavAn, pazya, tava yat tadEva gRhANa| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতোহং সশঙ্কঃ সন্ গৎৱা তৱ মুদ্ৰা ভূমধ্যে সংগোপ্য স্থাপিতৱান্, পশ্য, তৱ যৎ তদেৱ গৃহাণ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতোহং সশঙ্কঃ সন্ গৎৱা তৱ মুদ্রা ভূমধ্যে সংগোপ্য স্থাপিতৱান্, পশ্য, তৱ যৎ তদেৱ গৃহাণ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတောဟံ သၑင်္ကး သန် ဂတွာ တဝ မုဒြာ ဘူမဓျေ သံဂေါပျ သ္ထာပိတဝါန်, ပၑျ, တဝ ယတ် တဒေဝ ဂၖဟာဏ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતોહં સશઙ્કઃ સન્ ગત્વા તવ મુદ્રા ભૂમધ્યે સંગોપ્ય સ્થાપિતવાન્, પશ્ય, તવ યત્ તદેવ ગૃહાણ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atohaM sazaGkaH san gatvA tava mudrA bhUmadhye saMgopya sthApitavAn, pazya, tava yat tadeva gRhANa| |
anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn, hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM, tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE|
tadA tasya prabhuH pratyavadat rE duSTAlasa dAsa, yatrAhaM na vapAmi, tatra chinadmi, yatra ca na kirAmi, tatrEva saMgRhlAmIti cEdajAnAstarhi
yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|
kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|