ArabdhE tasmin gaNanE sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm EkO'ghamarNastatsamakSamAnAyi|
मत्ती 25:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn, hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM, tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং য একাং পোটলিকাং লব্ধৱান্, স এত্য কথিতৱান্, হে প্ৰভো, ৎৱাং কঠিননৰং জ্ঞাতৱান্, ৎৱযা যত্ৰ নোপ্তং, তত্ৰৈৱ কৃত্যতে, যত্ৰ চ ন কীৰ্ণং, তত্ৰৈৱ সংগৃহ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং য একাং পোটলিকাং লব্ধৱান্, স এত্য কথিতৱান্, হে প্রভো, ৎৱাং কঠিননরং জ্ঞাতৱান্, ৎৱযা যত্র নোপ্তং, তত্রৈৱ কৃত্যতে, যত্র চ ন কীর্ণং, তত্রৈৱ সংগৃহ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယ ဧကာံ ပေါဋလိကာံ လဗ္ဓဝါန်, သ ဧတျ ကထိတဝါန်, ဟေ ပြဘော, တွာံ ကဌိနနရံ ဇ္ဉာတဝါန်, တွယာ ယတြ နောပ္တံ, တတြဲဝ ကၖတျတေ, ယတြ စ န ကီရ္ဏံ, တတြဲဝ သံဂၖဟျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં ય એકાં પોટલિકાં લબ્ધવાન્, સ એત્ય કથિતવાન્, હે પ્રભો, ત્વાં કઠિનનરં જ્ઞાતવાન્, ત્વયા યત્ર નોપ્તં, તત્રૈવ કૃત્યતે, યત્ર ચ ન કીર્ણં, તત્રૈવ સંગૃહ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM ya ekAM poTalikAM labdhavAn, sa etya kathitavAn, he prabho, tvAM kaThinanaraM jJAtavAn, tvayA yatra noptaM, tatraiva kRtyate, yatra ca na kIrNaM, tatraiva saMgRhyate| |
ArabdhE tasmin gaNanE sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm EkO'ghamarNastatsamakSamAnAyi|
vayaM kRtsnaM dinaM tApaklEzau sOPhavantaH, kintu pazcAtAyA sE janA daNPadvayamAtraM parizrAntavantastE'smAbhiH samAnAMzAH kRtAH|
atOhaM sazagkaH san gatvA tava mudrA bhUmadhyE saMgOpya sthApitavAn, pazya, tava yat tadEva gRhANa|
tadA tasya prabhuH pratyavadat rE duSTAlasa dAsa, yatrAhaM na vapAmi, tatra chinadmi, yatra ca na kirAmi, tatrEva saMgRhlAmIti cEdajAnAstarhi
yE janA mAM prabhuM vadanti, tE sarvvE svargarAjyaM pravEkSyanti tanna, kintu yO mAnavO mama svargasthasya pituriSTaM karmma karOti sa Eva pravEkSyati|
tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;
yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|
yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva Eva sa Izvarasya vyavasthAyA adhInO na bhavati bhavitunjca na zaknOti|
hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati?