prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?
मत्ती 25:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEna tasya prabhustamavOcat, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahudraviNAdhipaM karOmi, tvaM nijaprabhOH sukhasya bhAgI bhava| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেন তস্য প্ৰভুস্তমৱোচৎ, হে উত্তম ৱিশ্ৱাস্য দাস, ৎৱং ধন্যোসি, স্তোকেন ৱিশ্ৱাস্যো জাতঃ, তস্মাৎ ৎৱাং বহুদ্ৰৱিণাধিপং কৰোমি, ৎৱং নিজপ্ৰভোঃ সুখস্য ভাগী ভৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেন তস্য প্রভুস্তমৱোচৎ, হে উত্তম ৱিশ্ৱাস্য দাস, ৎৱং ধন্যোসি, স্তোকেন ৱিশ্ৱাস্যো জাতঃ, তস্মাৎ ৎৱাং বহুদ্রৱিণাধিপং করোমি, ৎৱং নিজপ্রভোঃ সুখস্য ভাগী ভৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေန တသျ ပြဘုသ္တမဝေါစတ်, ဟေ ဥတ္တမ ဝိၑွာသျ ဒါသ, တွံ ဓနျောသိ, သ္တောကေန ဝိၑွာသျော ဇာတး, တသ္မာတ် တွာံ ဗဟုဒြဝိဏာဓိပံ ကရောမိ, တွံ နိဇပြဘေား သုခသျ ဘာဂီ ဘဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેન તસ્ય પ્રભુસ્તમવોચત્, હે ઉત્તમ વિશ્વાસ્ય દાસ, ત્વં ધન્યોસિ, સ્તોકેન વિશ્વાસ્યો જાતઃ, તસ્માત્ ત્વાં બહુદ્રવિણાધિપં કરોમિ, ત્વં નિજપ્રભોઃ સુખસ્ય ભાગી ભવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tena tasya prabhustamavocat, he uttama vizvAsya dAsa, tvaM dhanyosi, stokena vizvAsyo jAtaH, tasmAt tvAM bahudraviNAdhipaM karomi, tvaM nijaprabhoH sukhasya bhAgI bhava| |
prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?
tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|
yaH kazcit kSudrE kAryyE vizvAsyO bhavati sa mahati kAryyEpi vizvAsyO bhavati, kintu yaH kazcit kSudrE kAryyE'vizvAsyO bhavati sa mahati kAryyEpyavizvAsyO bhavati|