ArabdhE tasmin gaNanE sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm EkO'ghamarNastatsamakSamAnAyi|
मत्ती 25:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM yaH panjca pOTalikAH prAptavAn sa tA dviguNIkRtamudrA AnIya jagAda; hE prabhO, bhavatA mayi panjca pOTalikAH samarpitAH, pazyatu, tA mayA dviguNIkRtAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं यः पञ्च पोटलिकाः प्राप्तवान् स ता द्विगुणीकृतमुद्रा आनीय जगाद; हे प्रभो, भवता मयि पञ्च पोटलिकाः समर्पिताः, पश्यतु, ता मया द्विगुणीकृताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং যঃ পঞ্চ পোটলিকাঃ প্ৰাপ্তৱান্ স তা দ্ৱিগুণীকৃতমুদ্ৰা আনীয জগাদ; হে প্ৰভো, ভৱতা মযি পঞ্চ পোটলিকাঃ সমৰ্পিতাঃ, পশ্যতু, তা মযা দ্ৱিগুণীকৃতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং যঃ পঞ্চ পোটলিকাঃ প্রাপ্তৱান্ স তা দ্ৱিগুণীকৃতমুদ্রা আনীয জগাদ; হে প্রভো, ভৱতা মযি পঞ্চ পোটলিকাঃ সমর্পিতাঃ, পশ্যতু, তা মযা দ্ৱিগুণীকৃতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ယး ပဉ္စ ပေါဋလိကား ပြာပ္တဝါန် သ တာ ဒွိဂုဏီကၖတမုဒြာ အာနီယ ဇဂါဒ; ဟေ ပြဘော, ဘဝတာ မယိ ပဉ္စ ပေါဋလိကား သမရ္ပိတား, ပၑျတု, တာ မယာ ဒွိဂုဏီကၖတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં યઃ પઞ્ચ પોટલિકાઃ પ્રાપ્તવાન્ સ તા દ્વિગુણીકૃતમુદ્રા આનીય જગાદ; હે પ્રભો, ભવતા મયિ પઞ્ચ પોટલિકાઃ સમર્પિતાઃ, પશ્યતુ, તા મયા દ્વિગુણીકૃતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM yaH paJca poTalikAH prAptavAn sa tA dviguNIkRtamudrA AnIya jagAda; he prabho, bhavatA mayi paJca poTalikAH samarpitAH, pazyatu, tA mayA dviguNIkRtAH| |
ArabdhE tasmin gaNanE sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm EkO'ghamarNastatsamakSamAnAyi|
yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|
tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|
yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|
EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|
kinjca kazcid idaM vadiSyati tava pratyayO vidyatE mama ca karmmANi vidyantE, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|