ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 25:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadanantaraM bahutithE kAlE gatE tESAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAnjcakAra|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदनन्तरं बहुतिथे काले गते तेषां दासानां प्रभुरागत्य तैर्दासैः समं गणयाञ्चकार।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদনন্তৰং বহুতিথে কালে গতে তেষাং দাসানাং প্ৰভুৰাগত্য তৈৰ্দাসৈঃ সমং গণযাঞ্চকাৰ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদনন্তরং বহুতিথে কালে গতে তেষাং দাসানাং প্রভুরাগত্য তৈর্দাসৈঃ সমং গণযাঞ্চকার|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒနန္တရံ ဗဟုတိထေ ကာလေ ဂတေ တေၐာံ ဒါသာနာံ ပြဘုရာဂတျ တဲရ္ဒာသဲး သမံ ဂဏယာဉ္စကာရ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદનન્તરં બહુતિથે કાલે ગતે તેષાં દાસાનાં પ્રભુરાગત્ય તૈર્દાસૈઃ સમં ગણયાઞ્ચકાર|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadanantaraM bahutithe kAle gate teSAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAJcakAra|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 25:19
11 अन्तरसन्दर्भाः  

kintu prabhurAgantuM vilambata iti manasi cintayitvA yO duSTO dAsO


kintu yO dAsa EkAM pOTalikAM labdhavAn, sa gatvA bhUmiM khanitvA tanmadhyE nijaprabhOstA mudrA gOpayAnjcakAra|


anantaraM varE vilambitE tAH sarvvA nidrAviSTA nidrAM jagmuH|


aparaM yaM kriyAhInam IzvaraH sapuNyIkarOti tasya dhanyavAdaM dAyUd varNayAmAsa, yathA,


yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|


hE mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNPO lapsyata iti jnjAtvA yUyam anEkE zikSakA mA bhavata|