मत्ती 25:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM bahutithE kAlE gatE tESAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAnjcakAra| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं बहुतिथे काले गते तेषां दासानां प्रभुरागत्य तैर्दासैः समं गणयाञ्चकार। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং বহুতিথে কালে গতে তেষাং দাসানাং প্ৰভুৰাগত্য তৈৰ্দাসৈঃ সমং গণযাঞ্চকাৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং বহুতিথে কালে গতে তেষাং দাসানাং প্রভুরাগত্য তৈর্দাসৈঃ সমং গণযাঞ্চকার| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ဗဟုတိထေ ကာလေ ဂတေ တေၐာံ ဒါသာနာံ ပြဘုရာဂတျ တဲရ္ဒာသဲး သမံ ဂဏယာဉ္စကာရ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં બહુતિથે કાલે ગતે તેષાં દાસાનાં પ્રભુરાગત્ય તૈર્દાસૈઃ સમં ગણયાઞ્ચકાર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM bahutithe kAle gate teSAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAJcakAra| |
kintu yO dAsa EkAM pOTalikAM labdhavAn, sa gatvA bhUmiM khanitvA tanmadhyE nijaprabhOstA mudrA gOpayAnjcakAra|
aparaM yaM kriyAhInam IzvaraH sapuNyIkarOti tasya dhanyavAdaM dAyUd varNayAmAsa, yathA,
yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|
hE mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNPO lapsyata iti jnjAtvA yUyam anEkE zikSakA mA bhavata|