मत्ती 25:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yO dAsa EkAM pOTalikAM labdhavAn, sa gatvA bhUmiM khanitvA tanmadhyE nijaprabhOstA mudrA gOpayAnjcakAra| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यो दास एकां पोटलिकां लब्धवान्, स गत्वा भूमिं खनित्वा तन्मध्ये निजप्रभोस्ता मुद्रा गोपयाञ्चकार। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যো দাস একাং পোটলিকাং লব্ধৱান্, স গৎৱা ভূমিং খনিৎৱা তন্মধ্যে নিজপ্ৰভোস্তা মুদ্ৰা গোপযাঞ্চকাৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যো দাস একাং পোটলিকাং লব্ধৱান্, স গৎৱা ভূমিং খনিৎৱা তন্মধ্যে নিজপ্রভোস্তা মুদ্রা গোপযাঞ্চকার| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယော ဒါသ ဧကာံ ပေါဋလိကာံ လဗ္ဓဝါန်, သ ဂတွာ ဘူမိံ ခနိတွာ တန္မဓျေ နိဇပြဘောသ္တာ မုဒြာ ဂေါပယာဉ္စကာရ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યો દાસ એકાં પોટલિકાં લબ્ધવાન્, સ ગત્વા ભૂમિં ખનિત્વા તન્મધ્યે નિજપ્રભોસ્તા મુદ્રા ગોપયાઞ્ચકાર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yo dAsa ekAM poTalikAM labdhavAn, sa gatvA bhUmiM khanitvA tanmadhye nijaprabhostA mudrA gopayAJcakAra| |
tadanantaraM bahutithE kAlE gatE tESAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAnjcakAra|
tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA ahaM vastrE baddhvAsthApayaM sEyaM|
ataH zithilA na bhavata kintu yE vizvAsEna sahiSNutayA ca pratijnjAnAM phalAdhikAriNO jAtAstESAm anugAminO bhavata|
EtAni yadi yuSmAsu vidyantEे varddhantE ca tarhyasmatprabhO ryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca na sthApayiSyanti|