yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|
मत्ती 25:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM dvArE ruddhE aparAH kanyA Agatya jagaduH, hE prabhO, hE prabhO, asmAn prati dvAraM mOcaya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं द्वारे रुद्धे अपराः कन्या आगत्य जगदुः, हे प्रभो, हे प्रभो, अस्मान् प्रति द्वारं मोचय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং দ্ৱাৰে ৰুদ্ধে অপৰাঃ কন্যা আগত্য জগদুঃ, হে প্ৰভো, হে প্ৰভো, অস্মান্ প্ৰতি দ্ৱাৰং মোচয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং দ্ৱারে রুদ্ধে অপরাঃ কন্যা আগত্য জগদুঃ, হে প্রভো, হে প্রভো, অস্মান্ প্রতি দ্ৱারং মোচয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ဒွါရေ ရုဒ္ဓေ အပရား ကနျာ အာဂတျ ဇဂဒုး, ဟေ ပြဘော, ဟေ ပြဘော, အသ္မာန် ပြတိ ဒွါရံ မောစယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં દ્વારે રુદ્ધે અપરાઃ કન્યા આગત્ય જગદુઃ, હે પ્રભો, હે પ્રભો, અસ્માન્ પ્રતિ દ્વારં મોચય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM dvAre ruddhe aparAH kanyA Agatya jagaduH, he prabho, he prabho, asmAn prati dvAraM mocaya| |
yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|
gRhapatinOtthAya dvArE ruddhE sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, hE prabhO hE prabhO asmatkAraNAd dvAraM mOcayatu, tataH sa iti prativakSyati, yUyaM kutratyA lOkA ityahaM na jAnAmi|