dEzasya vipakSatayA dEzO rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAnE sthAnE bhUmikampO durbhikSaM mahAklEzAzca samupasthAsyanti, sarvva EtE duHkhasyArambhAH|
मत्ती 24:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAni duHkhOpakramAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतानि दुःखोपक्रमाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতানি দুঃখোপক্ৰমাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতানি দুঃখোপক্রমাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာနိ ဒုးခေါပကြမား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાનિ દુઃખોપક્રમાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAni duHkhopakramAH| |
dEzasya vipakSatayA dEzO rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAnE sthAnE bhUmikampO durbhikSaM mahAklEzAzca samupasthAsyanti, sarvva EtE duHkhasyArambhAH|
kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|
zAnti rnirvvinghatvanjca vidyata iti yadA mAnavA vadiSyanti tadA prasavavEdanA yadvad garbbhinIm upatiSThati tadvad akasmAd vinAzastAn upasthAsyati tairuddhArO na lapsyatE|
hE dhanavantaH, yUyam idAnIM zRNuta yuSmAbhirAgamiSyatklEzahEtOH krandyatAM vilapyatAnjca|