utthAnaprAptA lOkA na vivahanti, na ca vAcA dIyantE, kintvIzvarasya svargasthadUtAnAM sadRzA bhavanti|
मत्ती 24:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script phalatO jalAplAvanAt pUrvvaM yaddinaM yAvat nOhaH pOtaM nArOhat, tAvatkAlaM yathA manuSyA bhOjanE pAnE vivahanE vivAhanE ca pravRttA Asan; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari फलतो जलाप्लावनात् पूर्व्वं यद्दिनं यावत् नोहः पोतं नारोहत्, तावत्कालं यथा मनुष्या भोजने पाने विवहने विवाहने च प्रवृत्ता आसन्; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ফলতো জলাপ্লাৱনাৎ পূৰ্ৱ্ৱং যদ্দিনং যাৱৎ নোহঃ পোতং নাৰোহৎ, তাৱৎকালং যথা মনুষ্যা ভোজনে পানে ৱিৱহনে ৱিৱাহনে চ প্ৰৱৃত্তা আসন্; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ফলতো জলাপ্লাৱনাৎ পূর্ৱ্ৱং যদ্দিনং যাৱৎ নোহঃ পোতং নারোহৎ, তাৱৎকালং যথা মনুষ্যা ভোজনে পানে ৱিৱহনে ৱিৱাহনে চ প্রৱৃত্তা আসন্; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဖလတော ဇလာပ္လာဝနာတ် ပူရွွံ ယဒ္ဒိနံ ယာဝတ် နောဟး ပေါတံ နာရောဟတ်, တာဝတ္ကာလံ ယထာ မနုၐျာ ဘောဇနေ ပါနေ ဝိဝဟနေ ဝိဝါဟနေ စ ပြဝၖတ္တာ အာသန်; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ફલતો જલાપ્લાવનાત્ પૂર્વ્વં યદ્દિનં યાવત્ નોહઃ પોતં નારોહત્, તાવત્કાલં યથા મનુષ્યા ભોજને પાને વિવહને વિવાહને ચ પ્રવૃત્તા આસન્; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script phalato jalAplAvanAt pUrvvaM yaddinaM yAvat nohaH potaM nArohat, tAvatkAlaM yathA manuSyA bhojane pAne vivahane vivAhane ca pravRttA Asan; |
utthAnaprAptA lOkA na vivahanti, na ca vAcA dIyantE, kintvIzvarasya svargasthadUtAnAM sadRzA bhavanti|
aparaM nijamanO vadiSyAmi, hE manO bahuvatsarArthaM nAnAdravyANi sanjcitAni santi vizrAmaM kuru bhuktvA pItvA kautukanjca kuru| kintvIzvarastam avadat,
kintu prabhurvilambEnAgamiSyati, iti vicintya sa dAsO yadi tadanyadAsIdAsAn praharttum bhOktuM pAtuM maditunjca prArabhatE,
ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|