aparaM yuSmAn ahaM tathyaM vadAmi yAvat vyOmamEdinyO rdhvaMsO na bhaviSyati, tAvat sarvvasmin saphalE na jAtE vyavasthAyA EkA mAtrA bindurEkOpi vA na lOpsyatE|
मत्ती 24:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script nabhOmEdinyO rluptayOrapi mama vAk kadApi na lOpsyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari नभोमेदिन्यो र्लुप्तयोरपि मम वाक् कदापि न लोप्स्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নভোমেদিন্যো ৰ্লুপ্তযোৰপি মম ৱাক্ কদাপি ন লোপ্স্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নভোমেদিন্যো র্লুপ্তযোরপি মম ৱাক্ কদাপি ন লোপ্স্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နဘောမေဒိနျော ရ္လုပ္တယောရပိ မမ ဝါက် ကဒါပိ န လောပ္သျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નભોમેદિન્યો ર્લુપ્તયોરપિ મમ વાક્ કદાપિ ન લોપ્સ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script nabhomedinyo rluptayorapi mama vAk kadApi na lopsyate| |
aparaM yuSmAn ahaM tathyaM vadAmi yAvat vyOmamEdinyO rdhvaMsO na bhaviSyati, tAvat sarvvasmin saphalE na jAtE vyavasthAyA EkA mAtrA bindurEkOpi vA na lOpsyatE|
yIzukhrISTasya prErita Izvarasya dAsaH paulO'haM sAdhAraNavizvAsAt mama prakRtaM dharmmaputraM tItaM prati likhami|
kintu vAkyaM parEzasyAnantakAlaM vitiSThatE| tadEva ca vAkyaM susaMvAdEna yuSmAkam antikE prakAzitaM|
tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM|
aparanjca lAyadikEyAsthasamitE rdUtaM pratIdaM likha, ya AmEn arthatO vizvAsyaH satyamayazca sAkSI, Izvarasya sRSTErAdizcAsti sa Eva bhASatE|
AkAzamaNPalanjca sagkucyamAnagrantha_ivAntardhAnam agamat giraya upadvIpAzca sarvvE sthAnAntaraM cAlitAH