pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|
मत्ती 24:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazyata, ghaTanAtaH pUrvvaM yuSmAn vArttAm avAdiSam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्यत, घटनातः पूर्व्वं युष्मान् वार्त्ताम् अवादिषम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্যত, ঘটনাতঃ পূৰ্ৱ্ৱং যুষ্মান্ ৱাৰ্ত্তাম্ অৱাদিষম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্যত, ঘটনাতঃ পূর্ৱ্ৱং যুষ্মান্ ৱার্ত্তাম্ অৱাদিষম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑျတ, ဃဋနာတး ပူရွွံ ယုၐ္မာန် ဝါရ္တ္တာမ် အဝါဒိၐမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્યત, ઘટનાતઃ પૂર્વ્વં યુષ્માન્ વાર્ત્તામ્ અવાદિષમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazyata, ghaTanAtaH pUrvvaM yuSmAn vArttAm avAdiSam| |
pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|
yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|
ataH pazyata, sa prAntarE vidyata iti vAkyE kEnacit kathitEpi bahi rmA gacchata, vA pazyata, sOntaHpurE vidyatE, EtadvAkya uktEpi mA pratIta|
pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|