ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 24:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazyata, ghaTanAtaH pUrvvaM yuSmAn vArttAm avAdiSam|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पश्यत, घटनातः पूर्व्वं युष्मान् वार्त्ताम् अवादिषम्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্যত, ঘটনাতঃ পূৰ্ৱ্ৱং যুষ্মান্ ৱাৰ্ত্তাম্ অৱাদিষম্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্যত, ঘটনাতঃ পূর্ৱ্ৱং যুষ্মান্ ৱার্ত্তাম্ অৱাদিষম্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑျတ, ဃဋနာတး ပူရွွံ ယုၐ္မာန် ဝါရ္တ္တာမ် အဝါဒိၐမ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્યત, ઘટનાતઃ પૂર્વ્વં યુષ્માન્ વાર્ત્તામ્ અવાદિષમ્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazyata, ghaTanAtaH pUrvvaM yuSmAn vArttAm avAdiSam|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 24:25
9 अन्तरसन्दर्भाः  

pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|


yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|


ataH pazyata, sa prAntarE vidyata iti vAkyE kEnacit kathitEpi bahi rmA gacchata, vA pazyata, sOntaHpurE vidyatE, EtadvAkya uktEpi mA pratIta|


yuSmAkaM yathA vAdhA na jAyatE tadarthaM yuSmAn EtAni sarvvavAkyAni vyAharaM|


pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|