मत्ती 24:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM) अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो यत् सर्व्वनाशकृद्घृणार्हं वस्तु दानियेल्भविष्यद्वदिना प्रोक्तं तद् यदा पुण्यस्थाने स्थापितं द्रक्ष्यथ, (यः पठति, स बुध्यतां) সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো যৎ সৰ্ৱ্ৱনাশকৃদ্ঘৃণাৰ্হং ৱস্তু দানিযেল্ভৱিষ্যদ্ৱদিনা প্ৰোক্তং তদ্ যদা পুণ্যস্থানে স্থাপিতং দ্ৰক্ষ্যথ, (যঃ পঠতি, স বুধ্যতাং) সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো যৎ সর্ৱ্ৱনাশকৃদ্ঘৃণার্হং ৱস্তু দানিযেল্ভৱিষ্যদ্ৱদিনা প্রোক্তং তদ্ যদা পুণ্যস্থানে স্থাপিতং দ্রক্ষ্যথ, (যঃ পঠতি, স বুধ্যতাং) သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ယတ် သရွွနာၑကၖဒ္ဃၖဏာရှံ ဝသ္တု ဒါနိယေလ္ဘဝိၐျဒွဒိနာ ပြောက္တံ တဒ် ယဒါ ပုဏျသ္ထာနေ သ္ထာပိတံ ဒြက္ၐျထ, (ယး ပဌတိ, သ ဗုဓျတာံ) સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો યત્ સર્વ્વનાશકૃદ્ઘૃણાર્હં વસ્તુ દાનિયેલ્ભવિષ્યદ્વદિના પ્રોક્તં તદ્ યદા પુણ્યસ્થાને સ્થાપિતં દ્રક્ષ્યથ, (યઃ પઠતિ, સ બુધ્યતાં) satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato yat sarvvanAzakRdghRNArhaM vastu dAniyelbhaviSyadvadinA proktaM tad yadA puNyasthAne sthApitaM drakSyatha, (yaH paThati, sa budhyatAM) |
dAniyElbhaviSyadvAdinA prOktaM sarvvanAzi jugupsitanjca vastu yadA tvayOgyasthAnE vidyamAnaM drakSatha (yO janaH paThati sa budhyatAM) tadA yE yihUdIyadEzE tiSThanti tE mahIdhraM prati palAyantAM;
tvaM svatrANakAlE na manO nyadhatthA iti hEtO ryatkAlE tava ripavastvAM caturdikSu prAcIrENa vESTayitvA rOtsyanti
aparanjca yirUzAlampuraM sainyavESTitaM vilOkya tasyOcchinnatAyAH samayaH samIpa ityavagamiSyatha|
yadIdRzaM karmma karttuM na vArayAmastarhi sarvvE lOkAstasmin vizvasiSyanti rOmilOkAzcAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AchEtsyanti|
prOccaiH prAvOcan, hE isrAyEllOkAH sarvvE sAhAyyaM kuruta| yO manuja EtESAM lOkAnAM mUsAvyavasthAyA Etasya sthAnasyApi viparItaM sarvvatra sarvvAn zikSayati sa ESaH; vizESataH sa bhinnadEzIyalOkAn mandiram AnIya pavitrasthAnamEtad apavitramakarOt|
tadanantaraM katipayajanESu mithyAsAkSiSu samAnItESu tE'kathayan ESa jana EtatpuNyasthAnavyavasthayO rnindAtaH kadApi na nivarttatE|
atO vayaM yad bhramasrOtasA nApanIyAmahE tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|
Etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrOtArazca tanmadhyE likhitAjnjAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH|