ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 24:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

बहुषु विघ्नं प्राप्तवत्सु परस्परम् ऋृतीयां कृतवत्सु च एकोऽपरं परकरेषु समर्पयिष्यति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

বহুষু ৱিঘ্নং প্ৰাপ্তৱৎসু পৰস্পৰম্ ঋृতীযাং কৃতৱৎসু চ একোঽপৰং পৰকৰেষু সমৰ্পযিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

বহুষু ৱিঘ্নং প্রাপ্তৱৎসু পরস্পরম্ ঋृতীযাং কৃতৱৎসু চ একোঽপরং পরকরেষু সমর্পযিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဗဟုၐု ဝိဃ္နံ ပြာပ္တဝတ္သု ပရသ္ပရမ် ၒृတီယာံ ကၖတဝတ္သု စ ဧကော'ပရံ ပရကရေၐု သမရ္ပယိၐျတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

બહુષુ વિઘ્નં પ્રાપ્તવત્સુ પરસ્પરમ્ ઋृતીયાં કૃતવત્સુ ચ એકોઽપરં પરકરેષુ સમર્પયિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca eko'paraM parakareSu samarpayiSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 24:10
17 अन्तरसन्दर्भाः  

sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti|


kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|


tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|


tathA bahavO mRSAbhaviSyadvAdina upasthAya bahUn bhramayiSyanti|


tadA bhrAtA bhrAtaraM pitA putraM ghAtanArthaM parahastESu samarpayiSyatE, tathA patyAni mAtApitrO rvipakSatayA tau ghAtayiSyanti|


kutracit klEzE upadravE vA samupasthitE tadaiva vighnaM prApnuvanti taEva uptabIjapASANabhUmisvarUpAH|


kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|


AziyAdEzIyAH sarvvE mAM tyaktavanta iti tvaM jAnAsi tESAM madhyE phUgillO harmmaginizca vidyEtE|


yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|


mama prathamapratyuttarasamayE kO'pi mama sahAyO nAbhavat sarvvE mAM paryyatyajan tAn prati tasya dOSasya gaNanA na bhUyAt;