sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti|
मत्ती 24:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari बहुषु विघ्नं प्राप्तवत्सु परस्परम् ऋृतीयां कृतवत्सु च एकोऽपरं परकरेषु समर्पयिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script বহুষু ৱিঘ্নং প্ৰাপ্তৱৎসু পৰস্পৰম্ ঋृতীযাং কৃতৱৎসু চ একোঽপৰং পৰকৰেষু সমৰ্পযিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script বহুষু ৱিঘ্নং প্রাপ্তৱৎসু পরস্পরম্ ঋृতীযাং কৃতৱৎসু চ একোঽপরং পরকরেষু সমর্পযিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဗဟုၐု ဝိဃ္နံ ပြာပ္တဝတ္သု ပရသ္ပရမ် ၒृတီယာံ ကၖတဝတ္သု စ ဧကော'ပရံ ပရကရေၐု သမရ္ပယိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script બહુષુ વિઘ્નં પ્રાપ્તવત્સુ પરસ્પરમ્ ઋृતીયાં કૃતવત્સુ ચ એકોઽપરં પરકરેષુ સમર્પયિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca eko'paraM parakareSu samarpayiSyati| |
sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti|
kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|
tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|
tadA bhrAtA bhrAtaraM pitA putraM ghAtanArthaM parahastESu samarpayiSyatE, tathA patyAni mAtApitrO rvipakSatayA tau ghAtayiSyanti|
kutracit klEzE upadravE vA samupasthitE tadaiva vighnaM prApnuvanti taEva uptabIjapASANabhUmisvarUpAH|
kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|
AziyAdEzIyAH sarvvE mAM tyaktavanta iti tvaM jAnAsi tESAM madhyE phUgillO harmmaginizca vidyEtE|
yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|
mama prathamapratyuttarasamayE kO'pi mama sahAyO nAbhavat sarvvE mAM paryyatyajan tAn prati tasya dOSasya gaNanA na bhUyAt;