hE mUPhA hE andhAH suvarNaM tatsuvarNapAvakamandiram EtayOrubhayO rmadhyE kiM zrEyaH?
मत्ती 23:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE mUPhA hE andhAH, naivEdyaM tannaivEdyapAvakavEdirEtayOrubhayO rmadhyE kiM zrEyaH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे मूढा हे अन्धाः, नैवेद्यं तन्नैवेद्यपावकवेदिरेतयोरुभयो र्मध्ये किं श्रेयः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে মূঢা হে অন্ধাঃ, নৈৱেদ্যং তন্নৈৱেদ্যপাৱকৱেদিৰেতযোৰুভযো ৰ্মধ্যে কিং শ্ৰেযঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে মূঢা হে অন্ধাঃ, নৈৱেদ্যং তন্নৈৱেদ্যপাৱকৱেদিরেতযোরুভযো র্মধ্যে কিং শ্রেযঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ မူဎာ ဟေ အန္ဓား, နဲဝေဒျံ တန္နဲဝေဒျပါဝကဝေဒိရေတယောရုဘယော ရ္မဓျေ ကိံ ၑြေယး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે મૂઢા હે અન્ધાઃ, નૈવેદ્યં તન્નૈવેદ્યપાવકવેદિરેતયોરુભયો ર્મધ્યે કિં શ્રેયઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he mUDhA he andhAH, naivedyaM tannaivedyapAvakavediretayorubhayo rmadhye kiM zreyaH? |
hE mUPhA hE andhAH suvarNaM tatsuvarNapAvakamandiram EtayOrubhayO rmadhyE kiM zrEyaH?
anyacca vadatha, yajnjavEdyAH zapathakaraNAt kimapi na dEyaM, kintu taduparisthitasya naivEdyasya zapathakaraNAd dEyaM|
ataH kEnacid yajnjavEdyAH zapathE kRtE taduparisthasya sarvvasya zapathaH kriyatE|