ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 23:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vata andhapathadarzakAH sarvvE, yUyaM vadatha, mandirasya zapathakaraNAt kimapi na dEyaM; kintu mandirasthasuvarNasya zapathakaraNAd dEyaM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

वत अन्धपथदर्शकाः सर्व्वे, यूयं वदथ, मन्दिरस्य शपथकरणात् किमपि न देयं; किन्तु मन्दिरस्थसुवर्णस्य शपथकरणाद् देयं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱত অন্ধপথদৰ্শকাঃ সৰ্ৱ্ৱে, যূযং ৱদথ, মন্দিৰস্য শপথকৰণাৎ কিমপি ন দেযং; কিন্তু মন্দিৰস্থসুৱৰ্ণস্য শপথকৰণাদ্ দেযং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱত অন্ধপথদর্শকাঃ সর্ৱ্ৱে, যূযং ৱদথ, মন্দিরস্য শপথকরণাৎ কিমপি ন দেযং; কিন্তু মন্দিরস্থসুৱর্ণস্য শপথকরণাদ্ দেযং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝတ အန္ဓပထဒရ္ၑကား သရွွေ, ယူယံ ဝဒထ, မန္ဒိရသျ ၑပထကရဏာတ် ကိမပိ န ဒေယံ; ကိန္တု မန္ဒိရသ္ထသုဝရ္ဏသျ ၑပထကရဏာဒ် ဒေယံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વત અન્ધપથદર્શકાઃ સર્વ્વે, યૂયં વદથ, મન્દિરસ્ય શપથકરણાત્ કિમપિ ન દેયં; કિન્તુ મન્દિરસ્થસુવર્ણસ્ય શપથકરણાદ્ દેયં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vata andhapathadarzakAH sarvve, yUyaM vadatha, mandirasya zapathakaraNAt kimapi na deyaM; kintu mandirasthasuvarNasya zapathakaraNAd deyaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 23:16
14 अन्तरसन्दर्भाः  

tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


hE mUPhA hE andhAH suvarNaM tatsuvarNapAvakamandiram EtayOrubhayO rmadhyE kiM zrEyaH?


hE mUPhA hE andhAH, naivEdyaM tannaivEdyapAvakavEdirEtayOrubhayO rmadhyE kiM zrEyaH?


hE andhapathadarzakA yUyaM mazakAn apasArayatha, kintu mahAggAn grasatha|


hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE|


aparaM yaH kazcit chinnatvag bhavati sa kRtsnavyavasthAyAH pAlanam IzvarAya dhArayatIti pramANaM dadAmi|


hE bhrAtaraH vizESata idaM vadAmi svargasya vA pRthivyA vAnyavastunO nAma gRhItvA yuSmAbhiH kO'pi zapathO na kriyatAM, kintu yathA daNPyA na bhavata tadarthaM yuSmAkaM tathaiva tannahi cEtivAkyaM yathESTaM bhavatu|