मत्ती 23:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM nAyakEti sambhASitA mA bhavata, yatO yuSmAkamEkaH khrISTaEva nAyakaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं नायकेति सम्भाषिता मा भवत, यतो युष्माकमेकः ख्रीष्टएव नायकः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং নাযকেতি সম্ভাষিতা মা ভৱত, যতো যুষ্মাকমেকঃ খ্ৰীষ্টএৱ নাযকঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং নাযকেতি সম্ভাষিতা মা ভৱত, যতো যুষ্মাকমেকঃ খ্রীষ্টএৱ নাযকঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ နာယကေတိ သမ္ဘာၐိတာ မာ ဘဝတ, ယတော ယုၐ္မာကမေကး ခြီၐ္ဋဧဝ နာယကး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં નાયકેતિ સમ્ભાષિતા મા ભવત, યતો યુષ્માકમેકઃ ખ્રીષ્ટએવ નાયકઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM nAyaketi sambhASitA mA bhavata, yato yuSmAkamekaH khrISTaeva nAyakaH| |
kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru
ryUyaM sarvvE mithO bhrAtarazca| punaH pRthivyAM kamapi pitEti mA sambudhyadhvaM, yatO yuSmAkamEkaH svargasthaEva pitA|
tadA sa gaditavAn, madhyEnagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlayE nistAramahabhOjyaM bhOkSyE|