punarapi sa prabhuH prathamatO'dhikadAsEyAn prESayAmAsa, kintu tE tAn pratyapi tathaiva cakruH|
मत्ती 22:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO rAjA punarapi dAsAnanyAn ityuktvA prESayAmAsa, nimantritAn vadata, pazyata, mama bhEjyamAsAditamAstE, nijavTaSAdipuSTajantUn mArayitvA sarvvaM khAdyadravyamAsAditavAn, yUyaM vivAhamAgacchata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो राजा पुनरपि दासानन्यान् इत्युक्त्वा प्रेषयामास, निमन्त्रितान् वदत, पश्यत, मम भेज्यमासादितमास्ते, निजव्टषादिपुष्टजन्तून् मारयित्वा सर्व्वं खाद्यद्रव्यमासादितवान्, यूयं विवाहमागच्छत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো ৰাজা পুনৰপি দাসানন্যান্ ইত্যুক্ত্ৱা প্ৰেষযামাস, নিমন্ত্ৰিতান্ ৱদত, পশ্যত, মম ভেজ্যমাসাদিতমাস্তে, নিজৱ্টষাদিপুষ্টজন্তূন্ মাৰযিৎৱা সৰ্ৱ্ৱং খাদ্যদ্ৰৱ্যমাসাদিতৱান্, যূযং ৱিৱাহমাগচ্ছত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো রাজা পুনরপি দাসানন্যান্ ইত্যুক্ত্ৱা প্রেষযামাস, নিমন্ত্রিতান্ ৱদত, পশ্যত, মম ভেজ্যমাসাদিতমাস্তে, নিজৱ্টষাদিপুষ্টজন্তূন্ মারযিৎৱা সর্ৱ্ৱং খাদ্যদ্রৱ্যমাসাদিতৱান্, যূযং ৱিৱাহমাগচ্ছত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ရာဇာ ပုနရပိ ဒါသာနနျာန် ဣတျုက္တွာ ပြေၐယာမာသ, နိမန္တြိတာန် ဝဒတ, ပၑျတ, မမ ဘေဇျမာသာဒိတမာသ္တေ, နိဇဝ္ဋၐာဒိပုၐ္ဋဇန္တူန် မာရယိတွာ သရွွံ ခါဒျဒြဝျမာသာဒိတဝါန်, ယူယံ ဝိဝါဟမာဂစ္ဆတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો રાજા પુનરપિ દાસાનન્યાન્ ઇત્યુક્ત્વા પ્રેષયામાસ, નિમન્ત્રિતાન્ વદત, પશ્યત, મમ ભેજ્યમાસાદિતમાસ્તે, નિજવ્ટષાદિપુષ્ટજન્તૂન્ મારયિત્વા સર્વ્વં ખાદ્યદ્રવ્યમાસાદિતવાન્, યૂયં વિવાહમાગચ્છત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato rAjA punarapi dAsAnanyAn ityuktvA preSayAmAsa, nimantritAn vadata, pazyata, mama bhejyamAsAditamAste, nijavTaSAdipuSTajantUn mArayitvA sarvvaM khAdyadravyamAsAditavAn, yUyaM vivAhamAgacchata| |
punarapi sa prabhuH prathamatO'dhikadAsEyAn prESayAmAsa, kintu tE tAn pratyapi tathaiva cakruH|
tathapi tE tucchIkRtya kEcit nijakSEtraM kEcid vANijyaM prati svasvamArgENa calitavantaH|
tataH sa nijadAsEyAn babhASE, vivAhIyaM bhOjyamAsAditamAstE, kintu nimantritA janA ayOgyAH|
tatO bhOjanasamayE nimantritalOkAn AhvAtuM dAsadvArA kathayAmAsa, khadyadravyANi sarvvANi samAsAditAni santi, yUyamAgacchata|
kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|
tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|
AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?