tatO yIzustESAM khalatAM vijnjAya kathitavAn, rE kapaTinaH yuyaM kutO mAM parikSadhvE?
मत्ती 22:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESAmEkO vyavasthApakO yIzuM parIkSituM papaccha, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेषामेको व्यवस्थापको यीशुं परीक्षितुं पपच्छ, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষামেকো ৱ্যৱস্থাপকো যীশুং পৰীক্ষিতুং পপচ্ছ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষামেকো ৱ্যৱস্থাপকো যীশুং পরীক্ষিতুং পপচ্ছ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐာမေကော ဝျဝသ္ထာပကော ယီၑုံ ပရီက္ၐိတုံ ပပစ္ဆ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષામેકો વ્યવસ્થાપકો યીશું પરીક્ષિતું પપચ્છ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script teSAmeko vyavasthApako yIzuM parIkSituM papaccha, |
tatO yIzustESAM khalatAM vijnjAya kathitavAn, rE kapaTinaH yuyaM kutO mAM parikSadhvE?
tadA phirUzinastatsamIpam Etya taM parIkSituM papracchaH svajAyA manujAnAM tyajyA na vEti?
hA hA vyavasthapakA yUyaM jnjAnasya kunjcikAM hRtvA svayaM na praviSTA yE pravESTunjca prayAsinastAnapi pravESTuM vAritavantaH|
tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavArE svAsthyaM karttavyaM na vA? tatastE kimapi na pratyUcuH|
kintu phirUzinO vyavasthApakAzca tEna na majjitAH svAn pratIzvarasyOpadEzaM niSphalam akurvvan|
tE tamapavadituM parIkSAbhiprAyENa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaggalyA lEkhitum Arabhata|
vyavasthApakaH sInA ApalluzcaitayOH kasyApyabhAvO yanna bhavEt tadarthaM tau yatnEna tvayA visRjyEtAM|