ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 22:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

iti zrutvA sarvvE lOkAstasyOpadEzAd vismayaM gatAH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इति श्रुत्वा सर्व्वे लोकास्तस्योपदेशाद् विस्मयं गताः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইতি শ্ৰুৎৱা সৰ্ৱ্ৱে লোকাস্তস্যোপদেশাদ্ ৱিস্মযং গতাঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইতি শ্রুৎৱা সর্ৱ্ৱে লোকাস্তস্যোপদেশাদ্ ৱিস্মযং গতাঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတိ ၑြုတွာ သရွွေ လောကာသ္တသျောပဒေၑာဒ် ဝိသ္မယံ ဂတား၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇતિ શ્રુત્વા સર્વ્વે લોકાસ્તસ્યોપદેશાદ્ વિસ્મયં ગતાઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

iti zrutvA sarvve lokAstasyopadezAd vismayaM gatAH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 22:33
8 अन्तरसन्दर्भाः  

iti vAkyaM nizamya tE vismayaM vijnjAya taM vihAya calitavantaH|


tadA yIzuravadat tarhi kaisarasya dravyANi kaisarAya datta, Izvarasya dravyANi tu IzvarAya datta; tatastE vismayaM mEnirE|


atha vizrAmavArE sati sa bhajanagRhE upadESTumArabdhavAn tatO'nEkE lOkAstatkathAM zrutvA vismitya jagaduH, asya manujasya IdRzI AzcaryyakriyA kasmAj jAtA? tathA svakarAbhyAm itthamadbhutaM karmma karttAुm Etasmai kathaM jnjAnaM dattam?


tadA tasya buddhyA pratyuttaraizca sarvvE zrOtArO vismayamApadyantE|


tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?


tadA padAtayaH pratyavadan sa mAnava iva kOpi kadApi nOpAdizat|