मत्ती 22:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script iti zrutvA sarvvE lOkAstasyOpadEzAd vismayaM gatAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इति श्रुत्वा सर्व्वे लोकास्तस्योपदेशाद् विस्मयं गताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতি শ্ৰুৎৱা সৰ্ৱ্ৱে লোকাস্তস্যোপদেশাদ্ ৱিস্মযং গতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতি শ্রুৎৱা সর্ৱ্ৱে লোকাস্তস্যোপদেশাদ্ ৱিস্মযং গতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတိ ၑြုတွာ သရွွေ လောကာသ္တသျောပဒေၑာဒ် ဝိသ္မယံ ဂတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતિ શ્રુત્વા સર્વ્વે લોકાસ્તસ્યોપદેશાદ્ વિસ્મયં ગતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script iti zrutvA sarvve lokAstasyopadezAd vismayaM gatAH| |
tadA yIzuravadat tarhi kaisarasya dravyANi kaisarAya datta, Izvarasya dravyANi tu IzvarAya datta; tatastE vismayaM mEnirE|
atha vizrAmavArE sati sa bhajanagRhE upadESTumArabdhavAn tatO'nEkE lOkAstatkathAM zrutvA vismitya jagaduH, asya manujasya IdRzI AzcaryyakriyA kasmAj jAtA? tathA svakarAbhyAm itthamadbhutaM karmma karttAुm Etasmai kathaM jnjAnaM dattam?
tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?