anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
मत्ती 22:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script svargIyarAjyam EtAdRzasya nRpatEH samaM, yO nija putraM vivAhayan sarvvAn nimantritAn AnEtuM dAsEyAn prahitavAn, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स्वर्गीयराज्यम् एतादृशस्य नृपतेः समं, यो निज पुत्रं विवाहयन् सर्व्वान् निमन्त्रितान् आनेतुं दासेयान् प्रहितवान्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱৰ্গীযৰাজ্যম্ এতাদৃশস্য নৃপতেঃ সমং, যো নিজ পুত্ৰং ৱিৱাহযন্ সৰ্ৱ্ৱান্ নিমন্ত্ৰিতান্ আনেতুং দাসেযান্ প্ৰহিতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱর্গীযরাজ্যম্ এতাদৃশস্য নৃপতেঃ সমং, যো নিজ পুত্রং ৱিৱাহযন্ সর্ৱ্ৱান্ নিমন্ত্রিতান্ আনেতুং দাসেযান্ প্রহিতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွရ္ဂီယရာဇျမ် ဧတာဒၖၑသျ နၖပတေး သမံ, ယော နိဇ ပုတြံ ဝိဝါဟယန် သရွွာန် နိမန္တြိတာန် အာနေတုံ ဒါသေယာန် ပြဟိတဝါန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વર્ગીયરાજ્યમ્ એતાદૃશસ્ય નૃપતેઃ સમં, યો નિજ પુત્રં વિવાહયન્ સર્વ્વાન્ નિમન્ત્રિતાન્ આનેતું દાસેયાન્ પ્રહિતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svargIyarAjyam etAdRzasya nRpateH samaM, yo nija putraM vivAhayan sarvvAn nimantritAn AnetuM dAseyAn prahitavAn, |
anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
prabhu rvivAhAdAgatya yadaiva dvAramAhanti tadaiva dvAraM mOcayituM yathA bhRtyA apEkSya tiSThanti tathA yUyamapi tiSThata|
IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM|