tataH sa tESAmEkaM pratyuvAca, hE vatsa, mayA tvAM prati kOpyanyAyO na kRtaH kiM tvayA matsamakSaM mudrAcaturthAMzO nAggIkRtaH?
मत्ती 22:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE mitra,tvaM vivAhIyavasanaM vinA kathamatra praviSTavAn? tEna sa niruttarO babhUva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे मित्र,त्वं विवाहीयवसनं विना कथमत्र प्रविष्टवान्? तेन स निरुत्तरो बभूव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে মিত্ৰ,ৎৱং ৱিৱাহীযৱসনং ৱিনা কথমত্ৰ প্ৰৱিষ্টৱান্? তেন স নিৰুত্তৰো বভূৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে মিত্র,ৎৱং ৱিৱাহীযৱসনং ৱিনা কথমত্র প্রৱিষ্টৱান্? তেন স নিরুত্তরো বভূৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ မိတြ,တွံ ဝိဝါဟီယဝသနံ ဝိနာ ကထမတြ ပြဝိၐ္ဋဝါန်? တေန သ နိရုတ္တရော ဗဘူဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે મિત્ર,ત્વં વિવાહીયવસનં વિના કથમત્ર પ્રવિષ્ટવાન્? તેન સ નિરુત્તરો બભૂવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he mitra,tvaM vivAhIyavasanaM vinA kathamatra praviSTavAn? tena sa niruttaro babhUva| |
tataH sa tESAmEkaM pratyuvAca, hE vatsa, mayA tvAM prati kOpyanyAyO na kRtaH kiM tvayA matsamakSaM mudrAcaturthAMzO nAggIkRtaH?
tadA yIzustamuvAca, hE mitraM kimarthamAgatOsi? tadA tairAgatya yIzurAkramya daghrE|
aparaM yuSmAn ahaM vadAmi, adhyApakaphirUzimAnavAnAM dharmmAnuSThAnAt yuSmAkaM dharmmAnuSThAnE nOttamE jAtE yUyam IzvarIyarAjyaM pravESTuM na zakSyatha|
vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|
ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|