gardabhIM tadvatsanjca samAnItavantau, pazcAt tadupari svIyavasanAnI pAtayitvA tamArOhayAmAsatuH|
मत्ती 21:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO bahavO lOkA nijavasanAni pathi prasArayitumArEbhirE, katipayA janAzca pAdapaparNAdikaM chitvA pathi vistArayAmAsuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो बहवो लोका निजवसनानि पथि प्रसारयितुमारेभिरे, कतिपया जनाश्च पादपपर्णादिकं छित्वा पथि विस्तारयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো বহৱো লোকা নিজৱসনানি পথি প্ৰসাৰযিতুমাৰেভিৰে, কতিপযা জনাশ্চ পাদপপৰ্ণাদিকং ছিৎৱা পথি ৱিস্তাৰযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো বহৱো লোকা নিজৱসনানি পথি প্রসারযিতুমারেভিরে, কতিপযা জনাশ্চ পাদপপর্ণাদিকং ছিৎৱা পথি ৱিস্তারযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဗဟဝေါ လောကာ နိဇဝသနာနိ ပထိ ပြသာရယိတုမာရေဘိရေ, ကတိပယာ ဇနာၑ္စ ပါဒပပရ္ဏာဒိကံ ဆိတွာ ပထိ ဝိသ္တာရယာမာသုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો બહવો લોકા નિજવસનાનિ પથિ પ્રસારયિતુમારેભિરે, કતિપયા જનાશ્ચ પાદપપર્ણાદિકં છિત્વા પથિ વિસ્તારયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato bahavo lokA nijavasanAni pathi prasArayitumArebhire, katipayA janAzca pAdapaparNAdikaM chitvA pathi vistArayAmAsuH| |
gardabhIM tadvatsanjca samAnItavantau, pazcAt tadupari svIyavasanAnI pAtayitvA tamArOhayAmAsatuH|
tadAnEkE pathi svavAsAMsi pAtayAmAsuH, paraizca taruzAkhAzchitavA mArgE vikIrNAH|
kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayEti vAcaM prOccai rvaktum Arabhanta, isrAyElO yO rAjA paramEzvarasya nAmnAgacchati sa dhanyaH|