ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 21:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bhaviSyadvAdinOktaM vacanamidaM tadA saphalamabhUt|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

भविष्यद्वादिनोक्तं वचनमिदं तदा सफलमभूत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ভৱিষ্যদ্ৱাদিনোক্তং ৱচনমিদং তদা সফলমভূৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ভৱিষ্যদ্ৱাদিনোক্তং ৱচনমিদং তদা সফলমভূৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဘဝိၐျဒွါဒိနောက္တံ ဝစနမိဒံ တဒါ သဖလမဘူတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ભવિષ્યદ્વાદિનોક્તં વચનમિદં તદા સફલમભૂત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

bhaviSyadvAdinoktaM vacanamidaM tadA saphalamabhUt|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 21:5
39 अन्तरसन्दर्भाः  

ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|


yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|


sarvvAbhyO rAjadhAnIbhyO yihUdIyasya nIvRtaH| hE yIhUdIyadEzasyE baitlEham tvaM na cAvarA|isrAyElIyalOkAn mE yatO yaH pAlayiSyati| tAdRgEkO mahArAjastvanmadhya udbhaviSyatI||


anantaraM tau zSyiौ yIzO ryathAnidEzaM taM grAmaM gatvA


tataH sa mUsAgranthamArabhya sarvvabhaviSyadvAdinAM sarvvazAstrE svasmin likhitAkhyAnAbhiprAyaM bOdhayAmAsa|


nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|


yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|