ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|
मत्ती 21:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhaviSyadvAdinOktaM vacanamidaM tadA saphalamabhUt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari भविष्यद्वादिनोक्तं वचनमिदं तदा सफलमभूत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভৱিষ্যদ্ৱাদিনোক্তং ৱচনমিদং তদা সফলমভূৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভৱিষ্যদ্ৱাদিনোক্তং ৱচনমিদং তদা সফলমভূৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘဝိၐျဒွါဒိနောက္တံ ဝစနမိဒံ တဒါ သဖလမဘူတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભવિષ્યદ્વાદિનોક્તં વચનમિદં તદા સફલમભૂત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhaviSyadvAdinoktaM vacanamidaM tadA saphalamabhUt| |
ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|
yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|
sarvvAbhyO rAjadhAnIbhyO yihUdIyasya nIvRtaH| hE yIhUdIyadEzasyE baitlEham tvaM na cAvarA|isrAyElIyalOkAn mE yatO yaH pAlayiSyati| tAdRgEkO mahArAjastvanmadhya udbhaviSyatI||
tataH sa mUsAgranthamArabhya sarvvabhaviSyadvAdinAM sarvvazAstrE svasmin likhitAkhyAnAbhiprAyaM bOdhayAmAsa|
nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|
yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|