ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 21:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu tE kRSIvalAH sutaM vIkSya parasparam iti mantrayitum ArEbhirE, ayamuttarAdhikArI vayamEnaM nihatyAsyAdhikAraM svavazIkariSyAmaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु ते कृषीवलाः सुतं वीक्ष्य परस्परम् इति मन्त्रयितुम् आरेभिरे, अयमुत्तराधिकारी वयमेनं निहत्यास्याधिकारं स्ववशीकरिष्यामः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু তে কৃষীৱলাঃ সুতং ৱীক্ষ্য পৰস্পৰম্ ইতি মন্ত্ৰযিতুম্ আৰেভিৰে, অযমুত্তৰাধিকাৰী ৱযমেনং নিহত্যাস্যাধিকাৰং স্ৱৱশীকৰিষ্যামঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু তে কৃষীৱলাঃ সুতং ৱীক্ষ্য পরস্পরম্ ইতি মন্ত্রযিতুম্ আরেভিরে, অযমুত্তরাধিকারী ৱযমেনং নিহত্যাস্যাধিকারং স্ৱৱশীকরিষ্যামঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု တေ ကၖၐီဝလား သုတံ ဝီက္ၐျ ပရသ္ပရမ် ဣတိ မန္တြယိတုမ် အာရေဘိရေ, အယမုတ္တရာဓိကာရီ ဝယမေနံ နိဟတျာသျာဓိကာရံ သွဝၑီကရိၐျာမး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ તે કૃષીવલાઃ સુતં વીક્ષ્ય પરસ્પરમ્ ઇતિ મન્ત્રયિતુમ્ આરેભિરે, અયમુત્તરાધિકારી વયમેનં નિહત્યાસ્યાધિકારં સ્વવશીકરિષ્યામઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu te kRSIvalAH sutaM vIkSya parasparam iti mantrayitum Arebhire, ayamuttarAdhikArI vayamenaM nihatyAsyAdhikAraM svavazIkariSyAmaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 21:38
16 अन्तरसन्दर्भाः  

tadanantaraM phalasamaya upasthitE sa phalAni prAptuM kRSIvalAnAM samIpaM nijadAsAn prESayAmAsa|


anantaraM mama sutE gatE taM samAdariSyantE, ityuktvA zESE sa nijasutaM tESAM sannidhiM prESayAmAsa|


pazcAt tE taM dhRtvA drAkSAkSEtrAd bahiH pAtayitvAbadhiSuH|


kintu kRSIvalAstaM nirIkSya parasparaM vivicya prOcuH, ayamuttarAdhikArI AgacchatainaM hanmastatOdhikArOsmAkaM bhaviSyati|


sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajaganti sRSTavAn|