ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 21:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM mama sutE gatE taM samAdariSyantE, ityuktvA zESE sa nijasutaM tESAM sannidhiM prESayAmAsa|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं मम सुते गते तं समादरिष्यन्ते, इत्युक्त्वा शेषे स निजसुतं तेषां सन्निधिं प्रेषयामास।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং মম সুতে গতে তং সমাদৰিষ্যন্তে, ইত্যুক্ত্ৱা শেষে স নিজসুতং তেষাং সন্নিধিং প্ৰেষযামাস|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং মম সুতে গতে তং সমাদরিষ্যন্তে, ইত্যুক্ত্ৱা শেষে স নিজসুতং তেষাং সন্নিধিং প্রেষযামাস|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ မမ သုတေ ဂတေ တံ သမာဒရိၐျန္တေ, ဣတျုက္တွာ ၑေၐေ သ နိဇသုတံ တေၐာံ သန္နိဓိံ ပြေၐယာမာသ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં મમ સુતે ગતે તં સમાદરિષ્યન્તે, ઇત્યુક્ત્વા શેષે સ નિજસુતં તેષાં સન્નિધિં પ્રેષયામાસ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM mama sute gate taM samAdariSyante, ityuktvA zeSe sa nijasutaM teSAM sannidhiM preSayAmAsa|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 21:37
13 अन्तरसन्दर्भाः  

punarapi sa prabhuH prathamatO'dhikadAsEyAn prESayAmAsa, kintu tE tAn pratyapi tathaiva cakruH|


kintu tE kRSIvalAH sutaM vIkSya parasparam iti mantrayitum ArEbhirE, ayamuttarAdhikArI vayamEnaM nihatyAsyAdhikAraM svavazIkariSyAmaH|


aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|


tataH paraM mayA svaputrE prahitE tE tamavazyaM sammaMsyantE, ityuktvAvazESE tESAM sannidhau nijapriyam advitIyaM putraM prESayAmAsa|


tadA kSEtrapati rvicArayAmAsa, mamEdAnIM kiM karttavyaM? mama priyE putrE prahitE tE tamavazyaM dRSTvA samAdariSyantE|


kOpi manuja IzvaraM kadApi nApazyat kintu pituH krOPasthO'dvitIyaH putrastaM prakAzayat|


avastannirIkSyAyam Izvarasya tanaya iti pramANaM dadAmi|


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|