tadanantaraM phalasamaya upasthitE sa phalAni prAptuM kRSIvalAnAM samIpaM nijadAsAn prESayAmAsa|
मत्ती 21:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu kRSIvalAstasya tAn dAsEyAn dhRtvA kanjcana prahRtavantaH, kanjcana pASANairAhatavantaH, kanjcana ca hatavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु कृषीवलास्तस्य तान् दासेयान् धृत्वा कञ्चन प्रहृतवन्तः, कञ्चन पाषाणैराहतवन्तः, कञ्चन च हतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু কৃষীৱলাস্তস্য তান্ দাসেযান্ ধৃৎৱা কঞ্চন প্ৰহৃতৱন্তঃ, কঞ্চন পাষাণৈৰাহতৱন্তঃ, কঞ্চন চ হতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু কৃষীৱলাস্তস্য তান্ দাসেযান্ ধৃৎৱা কঞ্চন প্রহৃতৱন্তঃ, কঞ্চন পাষাণৈরাহতৱন্তঃ, কঞ্চন চ হতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ကၖၐီဝလာသ္တသျ တာန် ဒါသေယာန် ဓၖတွာ ကဉ္စန ပြဟၖတဝန္တး, ကဉ္စန ပါၐာဏဲရာဟတဝန္တး, ကဉ္စန စ ဟတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ કૃષીવલાસ્તસ્ય તાન્ દાસેયાન્ ધૃત્વા કઞ્ચન પ્રહૃતવન્તઃ, કઞ્ચન પાષાણૈરાહતવન્તઃ, કઞ્ચન ચ હતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu kRSIvalAstasya tAn dAseyAn dhRtvA kaJcana prahRtavantaH, kaJcana pASANairAhatavantaH, kaJcana ca hatavantaH| |
tadanantaraM phalasamaya upasthitE sa phalAni prAptuM kRSIvalAnAM samIpaM nijadAsAn prESayAmAsa|
punarapi sa prabhuH prathamatO'dhikadAsEyAn prESayAmAsa, kintu tE tAn pratyapi tathaiva cakruH|
tadA Anandata, tathA bhRzaM hlAdadhvanjca, yataH svargE bhUyAMsi phalAni lapsyadhvE; tE yuSmAkaM purAtanAn bhaviSyadvAdinO'pi tAdRg atAPayan|
yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|
anantaraM panjcamamudrAyAM tEna mOcitAyAm IzvaravAkyahEtOstatra sAkSyadAnAcca chEditAnAM lOkAnAM dEhinO vEdyA adhO mayAdRzyanta|