itthaM yIzu ryirUzAlami mandiraM pravizya caturdiksthAni sarvvANi vastUni dRSTavAn; atha sAyaMkAla upasthitE dvAdazaziSyasahitO baithaniyaM jagAma|
मत्ती 21:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAt krayavikrayiNO vahizcakAra; vaNijAM mudrAsanAnI kapOtavikrayiNAnjcasanAnI ca nyuvjayAmAsa| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं यीशुरीश्वरस्य मन्दिरं प्रविश्य तन्मध्यात् क्रयविक्रयिणो वहिश्चकार; वणिजां मुद्रासनानी कपोतविक्रयिणाञ्चसनानी च न्युव्जयामास। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যীশুৰীশ্ৱৰস্য মন্দিৰং প্ৰৱিশ্য তন্মধ্যাৎ ক্ৰযৱিক্ৰযিণো ৱহিশ্চকাৰ; ৱণিজাং মুদ্ৰাসনানী কপোতৱিক্ৰযিণাঞ্চসনানী চ ন্যুৱ্জযামাস| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যীশুরীশ্ৱরস্য মন্দিরং প্রৱিশ্য তন্মধ্যাৎ ক্রযৱিক্রযিণো ৱহিশ্চকার; ৱণিজাং মুদ্রাসনানী কপোতৱিক্রযিণাঞ্চসনানী চ ন্যুৱ্জযামাস| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယီၑုရီၑွရသျ မန္ဒိရံ ပြဝိၑျ တန္မဓျာတ် ကြယဝိကြယိဏော ဝဟိၑ္စကာရ; ဝဏိဇာံ မုဒြာသနာနီ ကပေါတဝိကြယိဏာဉ္စသနာနီ စ နျုဝ္ဇယာမာသ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યીશુરીશ્વરસ્ય મન્દિરં પ્રવિશ્ય તન્મધ્યાત્ ક્રયવિક્રયિણો વહિશ્ચકાર; વણિજાં મુદ્રાસનાની કપોતવિક્રયિણાઞ્ચસનાની ચ ન્યુવ્જયામાસ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAt krayavikrayiNo vahizcakAra; vaNijAM mudrAsanAnI kapotavikrayiNAJcasanAnI ca nyuvjayAmAsa| |
itthaM yIzu ryirUzAlami mandiraM pravizya caturdiksthAni sarvvANi vastUni dRSTavAn; atha sAyaMkAla upasthitE dvAdazaziSyasahitO baithaniyaM jagAma|
yIzuM paramEzvarE samarpayitum zAstrIyavidhyuktaM kapOtadvayaM pArAvatazAvakadvayaM vA baliM dAtuM tE taM gRhItvA yirUzAlamam AyayuH|
tadanantaraM yihUdiyAnAM nistArOtsavE nikaTamAgatE yIzu ryirUzAlam nagaram Agacchat|