anantaraM praharaikavElAyAM gatvA haTTE katipayAn niSkarmmakAn vilOkya tAnavadat,
मत्ती 20:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযমপি মম দ্ৰাক্ষাক্ষেত্ৰং যাত, যুষ্মভ্যমহং যোগ্যভৃতিং দাস্যামি, ততস্তে ৱৱ্ৰজুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযমপি মম দ্রাক্ষাক্ষেত্রং যাত, যুষ্মভ্যমহং যোগ্যভৃতিং দাস্যামি, ততস্তে ৱৱ্রজুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယမပိ မမ ဒြာက္ၐာက္ၐေတြံ ယာတ, ယုၐ္မဘျမဟံ ယောဂျဘၖတိံ ဒါသျာမိ, တတသ္တေ ဝဝြဇုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયમપિ મમ દ્રાક્ષાક્ષેત્રં યાત, યુષ્મભ્યમહં યોગ્યભૃતિં દાસ્યામિ, તતસ્તે વવ્રજુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyamapi mama drAkSAkSetraM yAta, yuSmabhyamahaM yogyabhRtiM dAsyAmi, tataste vavrajuH| |
anantaraM praharaikavElAyAM gatvA haTTE katipayAn niSkarmmakAn vilOkya tAnavadat,
anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaM manujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|
yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|
aparanjca hE adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArthanjcAcaraNaM kurudhvaM yuSmAkamapyEkO'dhipatiH svargE vidyata iti jAnIta|
vAkyamEtad vizvasanIyam atO hEtOrIzvarE yE vizvasitavantastE yathA satkarmmANyanutiSThEyustathA tAn dRPham AjnjApayEti mamAbhimataM|tAnyEvOttamAni mAnavEbhyaH phaladAni ca bhavanti|
ataEva yUyaM manaHkaTibandhanaM kRtvA prabuddhAH santO yIzukhrISTasya prakAzasamayE yuSmAsu varttiSyamAnasyAnugrahasya sampUrNAM pratyAzAM kuruta|