tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|
मत्ती 20:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM yIzu ryirUzAlamnagaraM gacchan mArgamadhyE ziSyAn EkAntE vabhASE, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं यीशु र्यिरूशालम्नगरं गच्छन् मार्गमध्ये शिष्यान् एकान्ते वभाषे, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং যীশু ৰ্যিৰূশালম্নগৰং গচ্ছন্ মাৰ্গমধ্যে শিষ্যান্ একান্তে ৱভাষে, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং যীশু র্যিরূশালম্নগরং গচ্ছন্ মার্গমধ্যে শিষ্যান্ একান্তে ৱভাষে, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ယီၑု ရျိရူၑာလမ္နဂရံ ဂစ္ဆန် မာရ္ဂမဓျေ ၑိၐျာန် ဧကာန္တေ ဝဘာၐေ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં યીશુ ર્યિરૂશાલમ્નગરં ગચ્છન્ માર્ગમધ્યે શિષ્યાન્ એકાન્તે વભાષે, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM yIzu ryirUzAlamnagaraM gacchan mArgamadhye ziSyAn ekAnte vabhASe, |
tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|
aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAn apRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaM kimucyE?
anantaraM yIzu ryirUzAlam nagaram AgacchatIti vArttAM zrutvA parE'hani utsavAgatA bahavO lOkAH
adyArabhya yuSmAn dAsAn na vadiSyAmi yat prabhu ryat karOti dAsastad na jAnAti; kintu pituH samIpE yadyad azRNavaM tat sarvvaM yUSmAn ajnjApayam tatkAraNAd yuSmAn mitrANi prOktavAn|
sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|