मत्ती 2:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM rAjnja EtAdRzIm AjnjAM prApya tE pratasthirE, tataH pUrvvarsyAM dizi sthitaistai ryA tArakA dRSTA sA tArakA tESAmagrE gatvA yatra sthAnE zizUrAstE, tasya sthAnasyOpari sthagitA tasyau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং ৰাজ্ঞ এতাদৃশীম্ আজ্ঞাং প্ৰাপ্য তে প্ৰতস্থিৰে, ততঃ পূৰ্ৱ্ৱৰ্স্যাং দিশি স্থিতৈস্তৈ ৰ্যা তাৰকা দৃষ্টা সা তাৰকা তেষামগ্ৰে গৎৱা যত্ৰ স্থানে শিশূৰাস্তে, তস্য স্থানস্যোপৰি স্থগিতা তস্যৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং রাজ্ঞ এতাদৃশীম্ আজ্ঞাং প্রাপ্য তে প্রতস্থিরে, ততঃ পূর্ৱ্ৱর্স্যাং দিশি স্থিতৈস্তৈ র্যা তারকা দৃষ্টা সা তারকা তেষামগ্রে গৎৱা যত্র স্থানে শিশূরাস্তে, তস্য স্থানস্যোপরি স্থগিতা তস্যৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ရာဇ္ဉ ဧတာဒၖၑီမ် အာဇ္ဉာံ ပြာပျ တေ ပြတသ္ထိရေ, တတး ပူရွွရ္သျာံ ဒိၑိ သ္ထိတဲသ္တဲ ရျာ တာရကာ ဒၖၐ္ဋာ သာ တာရကာ တေၐာမဂြေ ဂတွာ ယတြ သ္ထာနေ ၑိၑူရာသ္တေ, တသျ သ္ထာနသျောပရိ သ္ထဂိတာ တသျော်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં રાજ્ઞ એતાદૃશીમ્ આજ્ઞાં પ્રાપ્ય તે પ્રતસ્થિરે, તતઃ પૂર્વ્વર્સ્યાં દિશિ સ્થિતૈસ્તૈ ર્યા તારકા દૃષ્ટા સા તારકા તેષામગ્રે ગત્વા યત્ર સ્થાને શિશૂરાસ્તે, તસ્ય સ્થાનસ્યોપરિ સ્થગિતા તસ્યૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM rAjJa etAdRzIm AjJAM prApya te pratasthire, tataH pUrvvarsyAM dizi sthitaistai ryA tArakA dRSTA sA tArakA teSAmagre gatvA yatra sthAne zizUrAste, tasya sthAnasyopari sthagitA tasyau| |
yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|
aparaM tAn baitlEhamaM prahItya gaditavAn, yUyaM yAta, yatnAt taM zizum anviSya taduddEzE prAptE mahyaM vArttAM dAsyatha, tatO mayApi gatvA sa praNaMsyatE|
aparam asmatsamIpE dRPhataraM bhaviSyadvAkyaM vidyatE yUyanjca yadi dinArambhaM yuSmanmanaHsu prabhAtIyanakSatrasyOdayanjca yAvat timiramayE sthAnE jvalantaM pradIpamiva tad vAkyaM sammanyadhvE tarhi bhadraM kariSyatha|