tvam utthAya zizuM tanmAtaranjca gRhItvA punarapIsrAyElO dEzaM yAhI, yE janAH zizuM nAzayitum amRgayanta, tE mRtavantaH|
मत्ती 2:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM sa utthAya zizuM tanmAtaranjca gRhlan isrAyEldEzam AjagAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं स उत्थाय शिशुं तन्मातरञ्च गृह्लन् इस्रायेल्देशम् आजगाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং স উত্থায শিশুং তন্মাতৰঞ্চ গৃহ্লন্ ইস্ৰাযেল্দেশম্ আজগাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং স উত্থায শিশুং তন্মাতরঞ্চ গৃহ্লন্ ইস্রাযেল্দেশম্ আজগাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ သ ဥတ္ထာယ ၑိၑုံ တန္မာတရဉ္စ ဂၖဟ္လန် ဣသြာယေလ္ဒေၑမ် အာဇဂါမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં સ ઉત્થાય શિશું તન્માતરઞ્ચ ગૃહ્લન્ ઇસ્રાયેલ્દેશમ્ આજગામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM sa utthAya zizuM tanmAtaraJca gRhlan isrAyeldezam AjagAma| |
tvam utthAya zizuM tanmAtaranjca gRhItvA punarapIsrAyElO dEzaM yAhI, yE janAH zizuM nAzayitum amRgayanta, tE mRtavantaH|
kintu yihUdIyadEzE arkhilAyanAma rAjakumArO nijapitu rhErOdaH padaM prApya rAjatvaM karOtIti nizamya tat sthAnaM yAtuM zagkitavAn, pazcAt svapna IzvarAt prabOdhaM prApya gAlIldEzasya pradEzaikaM prasthAya nAsarannAma nagaraM gatvA tatra nyuSitavAn,
vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt|