sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|
मत्ती 2:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM hErEdi rAjani mRtE paramEzvarasya dUtO misardEzE svapnE darzanaM dattvA yUSaphE kathitavAn अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं हेरेदि राजनि मृते परमेश्वरस्य दूतो मिसर्देशे स्वप्ने दर्शनं दत्त्वा यूषफे कथितवान् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং হেৰেদি ৰাজনি মৃতে পৰমেশ্ৱৰস্য দূতো মিসৰ্দেশে স্ৱপ্নে দৰ্শনং দত্ত্ৱা যূষফে কথিতৱান্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং হেরেদি রাজনি মৃতে পরমেশ্ৱরস্য দূতো মিসর্দেশে স্ৱপ্নে দর্শনং দত্ত্ৱা যূষফে কথিতৱান্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ဟေရေဒိ ရာဇနိ မၖတေ ပရမေၑွရသျ ဒူတော မိသရ္ဒေၑေ သွပ္နေ ဒရ္ၑနံ ဒတ္တွာ ယူၐဖေ ကထိတဝါန္ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં હેરેદિ રાજનિ મૃતે પરમેશ્વરસ્ય દૂતો મિસર્દેશે સ્વપ્ને દર્શનં દત્ત્વા યૂષફે કથિતવાન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM heredi rAjani mRte paramezvarasya dUto misardeze svapne darzanaM dattvA yUSaphe kathitavAn |
sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|
tvam utthAya zizuM tanmAtaranjca gRhItvA punarapIsrAyElO dEzaM yAhI, yE janAH zizuM nAzayitum amRgayanta, tE mRtavantaH|
kintu yihUdIyadEzE arkhilAyanAma rAjakumArO nijapitu rhErOdaH padaM prApya rAjatvaM karOtIti nizamya tat sthAnaM yAtuM zagkitavAn, pazcAt svapna IzvarAt prabOdhaM prApya gAlIldEzasya pradEzaikaM prasthAya nAsarannAma nagaraM gatvA tatra nyuSitavAn,
aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|
kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat,