ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 2:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadanantaraM hErEdi rAjani mRtE paramEzvarasya dUtO misardEzE svapnE darzanaM dattvA yUSaphE kathitavAn

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदनन्तरं हेरेदि राजनि मृते परमेश्वरस्य दूतो मिसर्देशे स्वप्ने दर्शनं दत्त्वा यूषफे कथितवान्

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদনন্তৰং হেৰেদি ৰাজনি মৃতে পৰমেশ্ৱৰস্য দূতো মিসৰ্দেশে স্ৱপ্নে দৰ্শনং দত্ত্ৱা যূষফে কথিতৱান্

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদনন্তরং হেরেদি রাজনি মৃতে পরমেশ্ৱরস্য দূতো মিসর্দেশে স্ৱপ্নে দর্শনং দত্ত্ৱা যূষফে কথিতৱান্

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒနန္တရံ ဟေရေဒိ ရာဇနိ မၖတေ ပရမေၑွရသျ ဒူတော မိသရ္ဒေၑေ သွပ္နေ ဒရ္ၑနံ ဒတ္တွာ ယူၐဖေ ကထိတဝါန္

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદનન્તરં હેરેદિ રાજનિ મૃતે પરમેશ્વરસ્ય દૂતો મિસર્દેશે સ્વપ્ને દર્શનં દત્ત્વા યૂષફે કથિતવાન્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadanantaraM heredi rAjani mRte paramezvarasya dUto misardeze svapne darzanaM dattvA yUSaphe kathitavAn

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 2:19
13 अन्तरसन्दर्भाः  

sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|


tvam utthAya zizuM tanmAtaranjca gRhItvA punarapIsrAyElO dEzaM yAhI, yE janAH zizuM nAzayitum amRgayanta, tE mRtavantaH|


kintu yihUdIyadEzE arkhilAyanAma rAjakumArO nijapitu rhErOdaH padaM prApya rAjatvaM karOtIti nizamya tat sthAnaM yAtuM zagkitavAn, pazcAt svapna IzvarAt prabOdhaM prApya gAlIldEzasya pradEzaikaM prasthAya nAsarannAma nagaraM gatvA tatra nyuSitavAn,


aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|


kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat,